SearchBrowseAboutContactDonate
Page Preview
Page 978
Loading...
Download File
Download File
Page Text
________________ ९६६ न सूर्यप्रज्ञप्तिसूत्रे पञ्चदशस्य चन्द्रमण्डलस्य बहिरेव चारं चरन्तीति सर्वथा सिद्धान्तप्रतिपादितानि । (तत्थ जे ते णक्खत्ता जे णं चंदस्त उत्तरेणं जोयं जोएंति तेणं बारस, तं जहा अभीई सवणो धणिट्ठा सयभिसया पुबाभदवया उत्तरापोट्टवया रेवई अस्मिणी-भरणी पुव्वाफग्गुणी उत्तराफग्गुणी साई १२' तत्र यानि तानि नक्षत्राणि यानि खलु सदा चन्द्रस्य उत्तरेण योगं युञ्जन्ति तानि खलु द्वादश, तद्यदा अभिजित् श्रवणा धनिष्ठा शतमिषा पूर्वाभाद्रपदा उत्तरप्रौष्ठपदा रेवती अश्विनी भरणी पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वाती। तत्र-अष्टाविंशते क्षात्राणां मध्ये, यानि तानि-यादृशानि तादृशानि-यथा तथा भूतानि नक्षत्राणि खलु इति वाक्यालङ्कारे सदा सर्वदा उत्तरेण शरेण चन्द्रस्य उत्तरस्यां दिशि योगं युनन्ति-योगं कुर्वन्ति, तानि खल्वधोनिर्दिष्टानि-अभिजित श्रवणा धनिष्ठा शतभिसषा पूर्वाभाद्रपदोत्तराभाद्रपदा रेवती अश्विनी भरणी पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वाती चेति द्वादश संख्यकानि नक्षत्राणि सन्तीत्यवसेयानि । अथान्यत् प्रतिबोधयति 'तत्थ जे ते णक्खता जेणं चंदस्स दाहिणेग वि उत्तरेण वि पमपि जोयं जोएंति तेणं सत्त, तं जहा-कत्तिया रोहिणी पुगव्वर महा चित्ता विसाहा अणुराहा' तत्र यानि तानि नक्षत्राणि यानि खलु चन्द्रस्य दक्षिणेनापि उत्तरेणापि प्रमनापि ऐसा सिद्धान्त में प्रतिपादित किया है। (तत्थ जे ते णक्खत्ता जेणं सया चंदस्स उत्तरेणं जोयं जोएंति ते णं बारस तं जहा-अभीई, सवणो धणिट्ठा, सयभिसया, पुव्वाभद्दवया उत्तरापोडक्या, रेवई अस्सिणी, भरणी पुवाफग्गुणी, उत्तराफग्गुणी, साई) अठाईस नक्षत्रों में जो नक्षत्र सदा चंद्र की उत्तर दिशा में योग करते हैं वे नक्षत्र निम्नोक्त प्रकार से अभिजित् श्रवण, धनिष्ठा, शतभिषा पूर्वाभाद्रपदा, उत्तराभाद्रपदा, रेवती, अश्विनी, भरणी पूर्वाफाल्गुनी, उत्तराफाल्गुनी एवं स्वाती इस प्रकार बारह होते हैं। अब विशेष प्रकार से कहते हैं-(तत्थ जे ते णक्खत्ता जे णं चंदस्स दाहिणेण वि उत्तरेण वि पमई वि जोयं जोएंति ते णं सत्त, तं जहा-कत्तिया रोहिणी पुणव्वर महा चित्ता विसाहा अणुराहा) अठाईस नक्षत्रों में ऐसे नक्षत्र होते हैं जो चंद्र की दक्षिण दिशा में અને મૂળ એ છ નક્ષત્ર છે, કારણકે આ બધા નક્ષત્રો ચંદ્રના પંદરમાં મંડળની महा२०४ ति ४२ हे, मी प्रमाणे सिद्धांतमा प्रतिपाहित ४२४ छे. (तत्थ जे ते णक्खत्ता जे णं सया चंदस्स उत्तरेणं जोयं जोएंति, ते णं बारस तं जहा-अभीई सवणो, धणिट्ठा, सयभिसिया, पुवाभवया उत्तरापावया रेवई अस्सिणी, भरणी, पुव्वाफग्गुणी उत्तरा फग्गुणी, साई) यावीस नक्षत्रमा नक्षत्र सह। यद्रनी उत्त२ ६शामा यो रे છે તેવા નક્ષત્રે નિચે પ્રમાણે છે, અભિજીત શ્રવણ, ઘનિષ્ઠા, શતભિષા, પૂર્વાભાદ્રપદા, ઉત્તરભાદ્રપદા રેવતી અશ્વિની, ભરણ પૂર્વાફાલ્ગની ઉત્તરા ફાલ્ગની અને સ્વાતી આ પ્રમાણે બાર डाय छे. वे विशेष प्राथी म आवे छे. (तत्थ जे ते णक्खत्ता जे णं चंदस्स दाहिणेण वि उत्तरेण वि पमदं पि जोयं जोएंति ते णं सत्त, तं जहा- कत्तिया रोहिणी, पुणव्वसू महा चिता શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy