SearchBrowseAboutContactDonate
Page Preview
Page 977
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४४ दशमप्राभृतस्य एकादश प्राभृतप्राभृतम् ९६५ कतराणि नक्षत्राणि यनि खलु सदा चन्द्रस्य उत्तरेण योगं युञ्जन्ति ? कतराणि नक्षत्राणि यानि खलु सदा चन्द्रस्य प्रमद योगं युञ्जन्ति !। तथैव-पूर्वोक्तवदेव, यावत्-यानि तानि कतराणि-कति संख्यकानि-किं नामवेयानि नक्षत्राणि तादृशानि सन्ति यानि खलु सदा-सवेदा चन्द्रस्य उत्तरेण-उत्तरस्यां दिशि स्थितानि-व्यवस्थितानि योगं युञ्जन्ति-योगं कुर्वन्ति-सदोत्तरशरेणैव योगं कुर्वन्ति !, तथा च कति संख्यकानि-किं नामधेयानि च नक्षत्राणि सन्ति यानि खलु सदा चन्द्रस्य प्रमदं योग-प्रमर्दरूपं योगं कुर्वन्तीति पृथक पृथक प्रकारत्रयेऽपि योगस्वरूपं कृपया कथय भगवन् ! ततो भगवन् विवृणोति-'ता एएसिणं अट्ठावीसाए णक्ख ताणं जेणं णक्खत्ता सया चंदस्त दाहिणेण जोयं जोएंति तेणं छ, तं जहा-संठाणा अदा पुस्सो अस्सेसा हत्थो मूलो' तावत् एतेषामष्टाविंशति नक्षत्राणां यानि खलु नक्षत्राणि सदा चन्द्रस्य दक्षिणेन योगं युञ्जन्ति तानि खलु षट् तद्यथा-मृगशिरा आर्द्रा पुष्यः आश्लेषा हस्तो मूलं । तावदिति प्राग्वत् एतेषां पूर्वप्रतिपादितानामष्टाविंश ते नक्षत्राणां मध्ये यानि खलु नक्षत्राणि सदा-सर्वदा चन्द्रस्य दक्षिणेन-दक्षिणस्यां दिशि स्थितानि-व्यवस्थितानि योगं युञ्जन्ति-योगं कुर्वन्ति तानि मृगशिरा आर्द्रा पुष्याश्लेषाहस्तो मूलानि चेति षट् संख्यकानि सन्तीत्यवसेयानि, यतोहि एतानि सर्वाण्यपि नक्षत्राणि नक्षत्र एवं कौन से नामवाले नक्षत्र ऐसे होते हैं जो सदा चंद्र कि उत्तर दिशा में रहकर योग करते हैं। तथा कौन से नामवाले एवं कितने नक्षत्र ऐसे होते हैं कि जो चंद्र का प्रमई योग करते हैं ? इस प्रकार प्रथक प्रथक रूप से तीनों प्रकार के योग का स्वरूप कृपा कर आप कहिए । इस प्रकार श्रीगौतमस्वामी के पूछने से उत्तर में श्रीभगवान् कहते हैं-(ता एएसि णं अठावीसाए णक्खत्ता णं जे णं णक्खत्ता सया चंदस्स दाहिणे ण जोयं जोएंति, ते णं छ तं जहा-संठाणा, अद्दा पुस्सो अस्सेसा, हत्थो मूलो) ये पूर्व प्रतिपादित अठाईस नक्षत्रों में जो नक्षत्र सदा चंद्र की दक्षिण दिशा में व्यवस्थित होकर योग करते हैं वे नक्षत्र मृगशिरा, आद्रा, पुष्य अश्लेषा, हस्त एवं मूल ये छह नक्षत्र है । कारण की ये सभी नक्षत्र चंद्र के पंद्रहवें मंडल के बाहर में ही गति करते हैं सया पमई जोयं जोएंति) 321 नक्षत्री मने या नामा! नक्षत्री वा डाय छ જેઓ સદા ચંદ્રની ઉત્તર દિશામાં રહીને એગ કરે છે? તથા કયા નામવાળા અને કેટલા નક્ષત્રો એવા હોય છે કે જેઓ ચંદ્રને પ્રમઈ યોગ કરે છે? આ રીતે જુદી જુદી રીતે ત્રણ પ્રકારના વેગનું સ્વરૂપ આપ કૃપા કરીને કહો. આ રીતે શ્રીગૌતમસ્વામીના પ્રશ્નને सामनीन उत्तरमा श्री भगवान् ४९ छ- (ता एएसि णं अट्ठावीसाए णक्खत्ता णं जे गं णक्खत्ता सया चंदरस दाहिणेण जोयं जोएंति ते णं छ तं जहा संठाणा अद्दा पुस्सो अस्सेसा हत्थो मूलो) पडसा प्रतिपाहित २॥ २४यावीस नक्षत्रमा नक्षत्री सहा द्रनी हक्षिण દિશામાં વ્યવસ્થિત થઈને એગ કરે છે તે નક્ષત્ર મૃગશિરા આદ્ર, પુષ્ય, અશ્લેષા, હસ્ત શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy