SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ ९६४ सूर्यप्रज्ञप्तिसूत्रे युञ्जन्ति, अस्ति नक्षत्रं यत् खलु चन्द्रस्य सदा प्रमई योगं युनक्ति अष्टाविंशति नक्षत्राणां मध्ये तादृशान्यपि नक्षत्राणि सन्ति यानि खलु सदा चन्द्रस्य दक्षिणेनापि व्यवस्थितानि योगं कुर्वन्ति तथा प्रमद्देनापि-प्रमर्दरूपमपि-शराभावरूपमंशुविमर्दाख्यमपि योगं युञ्जन्तियोगं कुर्वन्ति । एवमप्येकं तादृशं नक्षत्रं वर्तते यत् खलु सदा चन्द्रस्य-चन्द्रेण सार्द्ध प्रमर्दरूपमेव योगं युनक्ति-योगं करोति । एवं सामान्येन भगवतोक्तेऽपि भगवान् गौतमो विशेपावगमनिमित्तं भूयः प्रश्नयति-'ता एएसि णं अट्ठावीसाए णक्खत्ताणं कयरे णक्खत्ता जेणं सया चंदस्स दाहिणेणं जोयं जोएंति ?' तावत् एतेषामष्टाविंशति नक्षत्राणां कतराणि नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणेन योगं युञ्जन्ति ? । तावदिति पूर्ववत् एतेषां पूर्वप्रतिपादितानां अष्टाविंशतिसंख्यकानां नक्षत्राणां मध्ये कतराणि-कति संख्यकानि-किं नामधेयानि नक्षत्राणि सन्ति यानि खलु चन्द्रस्य दक्षिणेन-दक्षिणस्यां दिशि स्थितानि योगं कुर्वन्तीति कृपया कथय भगवन् ! । तथा-'तहेव जान कयरे णक्खत्ता जेणं सया चंदस्स उत्तरेण जोयं जोएंति, कयरे णक्खत्ता जे णं सया चंदस्स पमई जोयं जोएंति !' तथैव यावत् णक्खत्ता जे णं चंदस्स सया पमदं जोयं जोएंति) अठाईस नक्षत्रों में ऐसे भी नक्षत्र होते हैं जो सदा चन्द्र के दक्षिण से भी व्यवस्थित होकर योग करते हैं, तथा प्रमईरूप माने शराभावरूप अंशुविमरूप भी योग करते हैं, इसी प्रकार कोई एक नक्षत्र ऐसा भी होता है जो सदा चंद्रके साथ प्रमद्दरूप ही योग करता है । इस प्रकार श्री भगवान के सामान्यरूप से कहने पर श्री गौतमस्वामी विशेषरूप से जानने के हेतु से फिर से प्रश्न करते हैं-(ता एएसि णं अट्ठावीसाए णक्खत्ता णं कयरे णक्खत्ता जेणं सया चंदस्स दाहिणे णं जोयं जोएंति) ये पूर्व प्रतिपादित अठाईस संख्यात्मक नक्षत्रों में कौन से नाम वाले एवं कितने नक्षत्र ऐसे हैं जो चंद्रकि दक्षिण दिशा में रहकर के योग करते हैं । तथा (तहेव जाव कयरे णक्खत्ता जे णं सया चंदस्स उत्तरेण जोयं जोएंति कयरे णक्खत्ता जे णं सया चंदस्स पमई जोयं जोएंति) कितने सया पमई जोयं जोएति) -मयावीस नक्षत्रोमा सेवा पा नक्षत्रो डाय छ रे सह य द्रनी દક્ષિણમાં પણ વ્યવસ્થિત થઈને યોગ કરે છે. તથા પ્રમર્દ રૂપ એટલેકે શરાભાવરૂપ અંશવિમ રૂપથી કરે છે. એ જ પ્રમાણે કોઈ એક નક્ષત્ર એવું પણ હોય છે કે જે સદા ચંદ્રની સાથે પ્રમરૂપજ વેગ કરે છે. આ પ્રમાણે શ્રી ભગવાને સામાન્ય રૂપે वाथी श्री गौतमस्वामी विशेष प्रारथी अगुवा माटे ३शथी प्रश्न ४२ छ. (ता एएसिणं अट्ठावीसाए णक्खत्ता णं कयरे णक्खत्ता जे णं सया चंदस्स दाहिणेणं जोयं जोएंति) ॥ પહેલા પ્રતિપાદિત કરેલ અઠ્યાવીસ સંખ્યાવાળા નક્ષત્રોમાં કયા નામવાળા અને કેટલા नक्षत्र मेवा छ । यद्रनी हक्षिए। शाम २डीन यो॥ ४२ छ ? तथा (तहेव जाव कयरे णक्खत्ता जेणं सया चंदस्स उत्तरेण जोयं जोएंति, कयरे णक्खत्ता जे णं चंदम्स શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy