SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ DP3D सूर्यज्ञप्तिप्रकाशिका टीका सू० १४ प्रथमप्राभृते तृतीयं प्राभृतप्राभृतम् ८६ भ्राम्यन्ते, सर्वेष्वपि दिगविभागेषु प्रत्येकमेकं मण्डलसेव एकेन सूर्येण परिभ्राम्य ते, द्वितीयमपरेण सूर्येण, एवं यावत् सर्वान्तिम मण्डलं परिपूर्ण व्रजति तावदिदं सर्व ज्ञेयम् । तत्रापि दक्षिणपूर्वदियविभागयो मध्ये द्वितीयषण्मासे भारतः सूर्यों द्विनवतिमण्डलानि परिभ्रमति, ऐरवतश्च सूर्यः एकनवति मण्डलानि परिभ्रमति, तथाचोत्तरपश्चिमदिगविभागे ऐसत एव सूर्यः द्विनवतिमण्डलानि परिभ्रमति, किन्तु भारतः सूर्यः एकनपतिमण्डलान्येव भ्रमति, पुनस्तदेव स्पष्टयति-तस्थ णं एवं एरवतिए सूरिए भारहस्स सूरियस्स जंबुद्दीवस्स पाईणपडिणायताए उदीणदाहिणायताए जीवाए मंडलं चउधीसएणं सतेणं छेना दाहिणपञ्चस्थिमिल्लसि चउभागमंडलंसि बाणउति सूरियगयाइं सूरिए परस्स चिण्णं पडिचरइ, उत्तरपुरस्थिमिल्लसि चउभागमंडलंसि एकाणउति सूरियगयाई जाई मूरिए परस्स चेव चिणं पडिचरइ ' तत्र खलु एवम् ऐश्वतः सूर्यः भारतस्य सूर्यस्य जम्बूद्वीपस्य प्राचीनापाचीनायतया उदय दक्षिणायतया जीवया मण्डलं चतुर्विंशतिकेन शतेन छित्वा दक्षिणपश्चिमे चतुर्भागमण्डले दिग्विभागों में प्रत्येक मंडल को एक सूर्य परिभ्रमण करता है दूसरे मंडल को दूसरा सूर्य परिभ्रमण करता है इस प्रकार से यावत् सर्वान्तिम मंडलपरिपूर्ण होता है यहां तक यह सब इस प्रकार से जानना चाहिए । उन में भी दक्षिणपूर्व के दिग्विभाग में दूसरे छहमास में भारतीय मूर्य बिराणवे ९२ मंडलों का परिभ्रमण करता है तथा ऐरवतीय सूर्य इक्कानवें २१ मंडलो का परिभ्रमण करता है । तथा उत्तरपश्चिम के दिग्विभाग में ऐरवत सूर्य ही बिराणवें मंडलो का परिभ्रमण करता है, परंतु भारत का सूर्य इक्कानवें ९१ मंडलों को ही परिभ्रमण करते हैं। पुनः इस कथन को स्पष्ट समझाने के लिये कहते हैं--(तत्थ णं अयं एरवतीए मूरिए) इत्यादि उस जंबूद्वीप में निश्चय से इस प्रकार के क्रम से ऐरखत क्षेत्र को प्रकाशित करनेवाला सूयं भरलक्षेत्र को प्रकाशित करनेवाले सूर्य का जंबूद्वीप के पूर्वपश्चिम दिशा में लंबायमान एवं उत्तरदक्षिण की ओर विस्तार દક્ષિણના મધ્યના મંડળને બે વાર ભગવે છે અને બીજા છ માસમાં બધી દિશાઓમાં દરેક મંડળનું એક સૂર્ય પરિભ્રમણ કરે છે. બીજા મંડળનું બીજે સૂર્ય પરિભ્રમણ કરે છે. આ રીતે યાવત્ સર્વાન્તિમ મંડળ પરિપૂર્ણ થાય છે. ત્યાં સુધી આ સર્વ જાણવું જોઈએ, તેમાં પણ દક્ષિણ પૂર્વના દિગ્વિભાગમાં બીજા છ માસમાં ભારતીય સૂર્ય ૯૨ બાણુ મંડળનું પરિભ્રમણ કરે છે, તથા રવતીય સૂર્ય ૯૧ એકાણુ મંડળનું પરિભ્રમણ કરે છે, તથા ઉત્તરપશ્ચિમના વિભાગમાં અરવતીય સૂર્ય જ ૯૨ બાણ મંડળનું પરિભ્રમણ કરે છે. પરંતુ ભારતનો સૂર્ય ૯૧ એકાણુ મંડળનું જ પરિભ્રમણ કરે છે. આ કથનને સ્પષ્ટ समता शथी ४ छ, (तत्थ णं अयं एरवतीए सूरिए) त्याहि द्वीपमा निश्चय રૂપથી આ પ્રકારના ક્રમથી ઐવિત ક્ષેત્રને પ્રકાશિત કરવાવાળો સૂર્ય ભરતક્ષેત્રને પ્રકાશિત શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy