SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्ति सूत्रे चतुर्भागमण्डले द्विनवतिसूर्यगतानि यानि सूर्यः आत्मनाचैव चीर्णानि प्रतिचरति, । दक्षिणपौरस्त्ये चतुर्भागमण्डले एकनवति सूर्यगतानि यानि सूर्यः आत्मनाचैव चीर्णानि प्रतिचरति । तत्र-जम्बूद्वीपमध्ये-मध्यजम्बूद्वीपे, अयं-दृश्यमानः ऐरवतः-ऐरवतक्षेत्रप्रकाशक: सूर्यः जम्बूद्वीपस्य-मध्यजम्बूद्वीपस्य प्राचीनापाचीनतया-पूर्वपश्चिमदैर्ध्यतया, उदग्दक्षिणायतया-सौम्ययाम्यविस्तृततया जीवया-प्रत्यञ्चया-दवरिकया, मण्डलं-सूर्यभ्रमणार्थ नियती कृतं वृत्तं चतुर्विशतिकेन शतेन-चतुर्विशत्यधिकशतसंख्यकेन भागेन तन्मण्डलं छित्वा-निभज्य उत्तरपौरस्त्ये--उत्तरपूर्वदिग्विभागयोर्मध्ये-ईशानकोणे चतुर्भागमण्डले मण्डलचतुर्भागे द्विनवति ९२ संख्यकसूर्यमण्डलानि यानि भवन्ति तानि सूर्यः-ऐरवतः सूर्यः आत्मना चैवचीर्णानि भुक्तानि पुनः प्रतिचरति । एवं दक्षिणपौरस्त्ये-दक्षिणपूर्वयो दिविभागयोर्मध्ये-- आग्नेयकोणे चतुर्भागमण्डले-मण्डलचतुर्था शे एकनवति सूर्यगतानि यानि-एकनवति ९१ संख्यकानि सूर्यभ्रमणमण्डलानि, यानि स्युस्तानि, सूर्यः-ऐरवतः सूर्यः, आत्मना चैव--स्वकीयेनैव, चीर्णानि-परिभुक्तानि मण्डलानि पुनः प्रतिचरति, अर्थात् बाह्याभ्यन्तरक्रमेण यानि त्र्यशीत्यधिकशतसंख्यकानि १८३ मण्डलानि सन्ति तानि सर्वबाह्यातिरिक्तमण्डलानि द्वाभ्यां द्वाभ्यां सूर्याभ्यामुपभुज्यन्ते, तत्रापि सौम्ययाम्यगोलार्धक्रमेण षण्मासद्वयं भवति तत्र प्रथमषण्मासमध्ये उत्तर-दक्षिणार्धेमध्यमण्डलं वारद्वयं भुज्यते, द्वितीयषण्मासमध्ये प्रत्येकं परिबिराणवें ९२ संख्यावाले जो सूर्यमंडल होते हैं उन मंडलों को ऐरवत क्षेत्रस्थ सूर्य अपने से ही चीर्ण याने भुक्त मंडल को पुनः प्रतिचरण करता है अर्थात् फिर से प्रतिभुक्त करता है। इसी प्रकार दक्षिणपूर्व के दिग्विभाग के मध्य में माने अग्निकोण के मंडल के चतुर्थांश में जो इकानवे ९१ सूर्य के भ्रमणमंडल हैं उन मंडलों को ऐरवत सूर्य अपने से चीर्ण याने परिभुक्त मंडलों को फिर से प्रतिचरित याने परिभुक्त करते हैं अर्थात् बाह्याभ्यन्तरमंडल के क्रम से जो एकसो तिरासी संख्यावाले मंडल होते हैं, उन सर्ववाह्यमंडल से अतिरिक्त मंडलो को दो दो सूर्यों के द्वारा भोगे जाते हैं वहां पर भी उत्तरदक्षिणगोलार्ध के क्रम से दो छहमास होता है उनमें पहले के हमास में उत्तरदक्षिणार्ध के मध्य के मंडल को दो वार भोगते हैं एवं दूसरे छहमास में सभी ચોથા ભાગમાં ૯૨ બાણુ સંખ્યક જે સૂર્યમંડળે હોય છે, એ મડળને એરવત ક્ષેત્રવતિ સૂર્ય પિતે ચીણું અર્થાતું મુક્ત કરેલને ફરીથી પ્રતિચરણ કરે છે. અર્થાત્ ફરીથી ઉપભુક્ત કરે છે, એ જ પ્રમાણે દક્ષિણપૂર્વ દિશાની મધ્યમાં એટલે કે અગ્નિ ખૂણામાંના મંડળના ચતુથશમાં જે એકાણુ સૂર્યના ભ્રમણ મંડળે છે. એ મંડળને ફરીથી પ્રતિચરિત યાને પરિભકત કરે છે, અર્થાત્ બાહ્યાભ્યન્તર મંડળના કમથી જે એકચ્યાશી મંડળે હોય છે એ સર્વબાહી મંડળથી જુદા જુદા મંડળોને બખે સૂર્ય દ્વારા ભગવાય છે. ત્યાં પણ ઉત્તરદક્ષિણ ગલાઈન ક્રમથી બે છ માસ થાય છે. તેમાં પહેલાના છ માસમાં ઉત્તર શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy