SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे द्विनवतिसूर्यगतानि यानि सूर्यः परस्य चीर्णानि प्रतिचरति, उत्तरपौरस्त्ये चतुर्भागमण्डले एकनवति सूर्यगतानि यानि सूर्यः परस्य चैव चीर्णानि प्रतिचरति । तत्र-जम्बूद्वीपे खलु इति निश्चयेन एवं क्रमेण ऐरवतः-ऐवतक्षेत्रप्रकाशकः सूर्यः, भारतस्य-भरतक्षेत्रद्योतकस्य सूर्यस्य जम्बूद्वीपस्य प्राचीनापाचीनायतया-पूर्वपश्चिमदीर्घतया, उदग्दक्षिणायतया-सौम्ययाम्यविस्तृततया जीवया-दवरिकया मण्डलं चतुर्विंशतिकन शतेन-चतुर्विशत्यधिकशतसंख्यकेन भागेन (१२४)-विभागेन छित्त्वा-विभज्य दक्षिणपश्चिमे-दक्षिणपश्चिमदिर विभागयोर्मध्ये-नैऋत्यकोणे चतुर्भागमण्डले-मण्डलचतुर्भागे, द्विनवति सूर्यगतानि-द्वानवति ९२ संख्यकानि सूर्यमण्डलानि यानि सन्ति तानि सूर्यः-ऐरवतः सूर्यः परस्य-भारतीयस्य सूर्यस्य चीर्णानि-छिन्नानि, भारतीयसूर्येण छिन्नानि मण्डलानि प्रतिचरति । उत्तरपौरस्त्ये-उत्तरपूर्वदिविभागयोर्मध्ये-इशानकोणे चतुर्भागमण्डले-मण्डलचतुथीं, एकनवति सूर्यगतानि-९१ सूर्यमण्डलानि यानि तानि सूर्यः-भारतः सूर्यः, परस्य ऐवतस्य सूर्यस्यैव-ऐरवतेन सूर्येणैव चीर्णानि-छिन्नानि प्रतिचरति । अत उक्तम् विशेषेण दक्षिणपूर्वे आग्नेयकोणे द्वानमतिसंख्यकानि मण्डलानि, दक्षिणपश्चिमे-नैर्ऋत्यकोणे एकनवतिसंख्यकानि मण्डलानि, उत्तरपश्चिमे-वायव्यकोणे द्विनवतिसंख्यकानि मण्डलानि, पूर्वोत्तरदिग् वाली जीविका नाम दोरी से मंडल को एकसो चोवीस (१२४) भाग से भाग कर के दक्षिणपश्चिम के मध्य में माने नैऋत्यकोने में मंडल के चतुर्थ भाग में ९२ बिरानवें संख्यक जो सूर्यमंडल है उन मंडलों को ऐरवत सूर्य दूसरे माने भारतीय सूर्य के चीर्ण नाम व्याप्त किये हुवे को प्रतिचरित करते हैं । उत्तरपूर्व के दिग्विभाग के मध्य में अर्थात् ईशानकोण के मंडल के चतुर्थांश में इक्कानवे ९१ जो सूर्यमंडल है उन मंडलों को भारतीय सूर्य ऐरवत क्षेत्र के सूर्य द्वारा चीर्ण याने व्याप्त किये हुवे को पुनः प्रतिचरित याने फिर से भुगते हैं। इसलिये विशेष रूप से कहा है कि दक्षिणपूर्व याने आग्नेयकोण में बिरानवें ९२ मंडल हैं तथा दक्षिणपश्चिम याने नैऋत्यकोण में इक्कानवें ९१ मंडल हैं एवं उत्तरपश्चिम माने वायव्यकोण में बिरानवें ९२ मंडल तथा पूर्व કરવાવાળા સૂર્યના મંડળને જંબુદ્વિીપની પૂર્વ પશ્ચિમમાં લાંબી અને ઉત્તરદક્ષિણ તરફ વિસ્તારવાળી જીવીકા નામ દેરીથી (૧૨૪) એકસેસ ભાગ કરીને દક્ષિણ પશ્ચિમ મધ્યમાં એટલે કે નૈઋત્યમાં મંડળના ચતુર્થ ભાગમાં જે ૯૨ બાણુ સૂર્યમંડળે છે. એ મંડળને ઐરવત સૂર્ય બીજા અર્થાત્ ભારતવષય સૂર્યથી ચીણ અર્થાત ભગવેલ મંડળને પ્રતિચરિત કરે છે. ઉત્તરપૂર્વ દિશાની મધ્યમાં અર્થાત્ ઈશાન ખૂણુના મંડળના ચતુર્થી શમાં ૯૧ એકાણુ જે સૂર્યમંડળો છે, એ મંડળને ભારતને સૂર્ય અરવત ક્ષેત્રના સૂયે ચીર્ણ નામ વ્યાપ્ત કરેલ ને ફરીથી પ્રતિચરિત નામ ઉપમુક્ત કરે છે. તેથી વિશેષ રૂપે કહેલ છે કે–દક્ષિણ પૂર્વ અર્થાત્ અગ્નિ ખૂણામાં બાણ ૯૨ મંડળે છે. તથા દક્ષિણ પશ્ચિમ યાને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy