SearchBrowseAboutContactDonate
Page Preview
Page 957
Loading...
Download File
Download File
Page Text
________________ सूर्यशप्तिप्रकाशिका टीका सू० ४३ दशमप्राभृतस्य दशमं प्राभृतमाभृतम् नाहोरात्रपरिसमापकतया नयन्ति-परिसमाप्तिमुपनयंति । अथैषां समयभोगक्रमो यथा'ता मूलो चोदस अहोरत्ते णेइ, पुव्वासाढा पण्णरस अहोरते णेइ, उत्तरासाढा एगं अहोरत्तं णेइ' तावत् मूलं चतुर्दश अहोरात्रान् नयति पूर्वाषाढा पञ्चदश अहोरात्रान् नयति, उत्तराषाढा एकमहोरात्रं नयति । तावत्-तत्रोक्तेषु त्रिषु नक्षत्रेषु प्रथमं मूलनक्षत्रं तस्य चतुर्थस्याषाढमासस्य प्रथमविभागस्थान् चतुद्देशाहोरात्रान् नयति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिपूरयति । तदनन्तरं द्वितीयविभागस्थान् पञ्चदशमहोरात्रान् द्वितीय पूर्वाषाढानक्षत्रं नयति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिपूरयति । एवमत्रोभयसंख्यामेलनेन आषाढमासस्य एकोनत्रिंशदहोरात्राः परिसमाप्तिं गता भवन्ति । अवशिष्टं चान्तिममेकमहोरात्रं तृतीयमुत्तराषाढानक्षत्रं नयति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिसमाप्तिमधिगमयति । एवमाषाढमासं त्रीणि नक्षत्राणि परिसमाप्तिमधिगमयन्तीति । अथ सूर्यस्य छायानुवर्तनमाह-'तंसि च णं मासंसि वट्टाए समचउरंससंठियाए णग्गोधपरिमंडलाए सकायमणुरंगिणीए छायाए सूरिए अणुपरियट्टइ' तस्मिंश्च खलु मासे वृत्तया समचतुरस्रकाल के अन्तिम अषाढमास को स्वयं अस्त होकर अहोरात्र को समाप्त करके मास को परिसमाप्त करते है। अब इनके भोगकाल का क्रम कहते है-(ता मूलो चोदस अहोरत्ते णेइ, पुत्वासाढा पण्णरस अहोरत्ते णेइ, उत्तरासाढा एगं अहोरत्तं णेइ) इन पूर्वोक्त तीन नक्षत्रों में पहला मूल नक्षत्र उस चौथा आषाढ मास के प्रथम विभाग के चौदह अहोरात्र को स्वयं अस्त होकर अहोरात्र को समाप्त करके पूर्ण करता है। तत्पश्चात् दूसरे विभग के पंद्रह अहोरात्र को दूसरा पूर्वाषाढा नक्षत्र स्वयं अस्त होकर अहोरात्र समाप्त करके पूर्ण करता है। इस प्रकार यहां दोनों संख्या को जोडने से आषाढ मास के उन्तीस दिवस परिसमाप्त होता हैं। शेष अन्तिम एक अहोरात्र को तीसरा उत्तराषाढा नक्षत्र स्वयं अस्त होकर अहोरात्र को पूरा करके परिसमाप्ति को प्राप्त कराता है । अब सूर्य की छायानुवर्तन दिखलाते हैं-(तंसि च णं मासंसि वडाए કાળના છેલા અષાઢ માસને સમાપ્ત કરે છે, હવે તેમના ભંગ કાળનો કમ બતાવે છે.(ता मूलो चाहस अहोरत्ते णेइ, पुवासाढा पण्णरस अहोरत्ते णेइ, उत्तरासाढा एगं अहोरत्तं णेइ) मा पूर्वरित त्रय नक्षत्रामा पडे भूल नक्षत्र मे याथा भासन પહેલા વિભાગના ચૌદ દિવસેને સ્વયં અસ્ત ગમન પૂર્વક અહોરાત્રને સમાપ્ત કરે છે. તે પછી બીજા વિભાગના પંદર અહોરાત્રીને બીજું પૂર્વાષાઢા નક્ષત્ર સ્વયં અસ્ત થઈને અહોરાત્રીને સમાપ્ત કરીને પૂર્ણ કરે છે. એ રીતે બેઉ સંખ્યાને જોડવાથી અષાઢ માસના એગગણત્રીસ દિવસો સમાપ્ત થાય છે. શેષ અન્તના એક દિવસને ત્રીજુ ઉત્તરાષાઢા નક્ષત્ર સ્વયં અસ્ત થઈને અહેરાત્રીને પૂર્ણ કરીને માસને પરિસમાપ્તિ પૂર્વક પૂર્તિ કરે છે. सूर्यनी छायानुतन मताव छे. (ता तंसि च णं मासंसि वट्टाए समचउरंसर्सठियाए શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy