SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ ९४४ सूर्यप्रज्ञप्तिसूत्रे अंगुलाई पोरिसी भवइ' तस्य खलु मासस्य चरमे दिवसे द्वे पदे चत्वारि अङ्गुलानि पौरुषी भवति । तस्य विचार्यमाणस्य ज्यैष्ठमासस्य चरमे दिवसे-सर्वान्तिमे दिने द्वे पदे चत्वारि अगुलानि-चतुरगुलाधिकानि पदद्वयमितानि तत्तुल्यानि पौरुषी भवति-तत् प्रमाणा पौरुषी भवतीति । एवमत्र ग्रीष्मकालस्य तृतीयमासलक्षणस्य ज्येष्ठमासस्य विचारः परिसमाप्तो यातः । सम्प्रति चतुर्थमाषाढमासं पृच्छति-'ता गिम्हाणं चउत्थं मासं कइ णक्खत्ता णेति' तावत् ग्रीष्माणां चतुर्थमासं कति नक्षत्राणि नयन्ति । तावत्-अन्तिममाससम्बन्धि विचारं कथय तावत् भगवन् ? ग्रीष्माणां-ग्रीष्मकालस्य चतुर्थ मासं ज्यैष्ठमासलक्षणं कति संख्यकानि किंनामधेयानि नक्षत्राणि नयन्ति-परिसमाप्तिमधिगमयन्तीति कथय कृपया भगवन्निति गौतमस्य प्रश्न श्रुत्वा भगवानुत्तरयति-ता तिण्णि णक्खत्ता ऐति तं जहा मूलो पुवासाढा उत्तरासाढा' तावत् त्रीणिनक्षत्राणि नयन्ति तद्यथा-मूलं पूर्वाषाढा उत्तराषाढा चेति त्रीणिनक्षत्राणि ग्रीष्मकालस्यातिममाषाढमासं नयन्ति-स्वस्यातंगमेकरते हैं-(तस्स णं मासस्स चरिमे दिवसे दो पयाणि य चत्तारि अंगुलाई पोरिसी भवइ) विचार्यमान ज्येष्ठमास के सर्वान्तिम दिन में दो पाद एवं चार अंगुल अर्थात् चार अंगुल अधिक दो पाद परिमित पौरुषी होती है, अर्थात् इतने प्रमाण की पौरुषी होती है। इस प्रकार ग्रीष्म कालिन तीसरा जो ज्येष्ठ मास है उन के संबंध का विचार समाप्त हुवा। __ अब चौथा आषाढ मास के विषय में प्रश्न करते हैं (ता गिम्हाणं चउत्थं मासं कइ णक्खत्ता ऐति) ग्रीष्मकाल के चतुर्थ जो अषाढ मास है उस को किस नाम के एवं कितने नक्षत्र समाप्त करते हैं सो हे भगवान् कृपाकर के कहें इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकरके उत्तर में श्री भगवान् कहते हैं-(ता तिण्णि णक्खत्ता ऐति तं जहा- मूलो पुव्वासाढा उत्तरासाढा) मूल पूर्वाषाढा एवं उत्तरषाढा एवं ये तीन नक्षत्र ग्रीष्मविस्तार ५४ मतावे. छ. (तस्स णं मासस्स चरिमे दिवसे दो पयाणि य चत्तारि अंगुलाई पोरिसी भवइ) पिया मान ४ भासना छेदा सभा में पाई भने या२ मा અર્થાત ચાર આંગળ અધિક બે પાદ પ્રમાણની પૌરૂષી હોય છે. અર્થાત્ એટલા પ્રમાણની પિરષી હોય છે. આ પ્રમાણે ગ્રીષ્મકાળને ત્રીજે જે જેઠમાસ છે તેના સંબંધનું કથન અહીંયાં સમાપ્ત થયું. हुवे याथा अषाढ मासना समयमा प्रश्न पूछे छे-(ता गिम्हाणं चउत्थं मासं कइ णक्खत्ता णेति) श्रीभ आना या माउ भासने या नामवाण मने या नक्षत्र સમાપ્ત કરે છે? તે શ્રીભગવાન આપ કૃપા કરીને કહો આ પ્રમાણે શ્રી ગૌતમસ્વામીના प्रश्नाने साजाने उत्तरमा श्रीमान् ४ छ-(ता तिण्णि णक्खत्ता णति त जहा मूलो पुव्वासाढा उत्तरासाढा) भूग, पूर्वाषाढा भने उत्तराषाढा सत्र नक्षत्री श्रीम શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy