SearchBrowseAboutContactDonate
Page Preview
Page 955
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिकाटीका सू० ४३ दशमप्राभृतस्य दशम प्राभृतप्राभृतम् ९४३ मत्र ज्येष्ठमासस्योभयसंख्यामेलनेन एकोनत्रिंशदहोरात्राः गताः भवन्ति । अवशिष्टश्चान्तिममेकमहोरात्रं तृतीयं ज्येष्ठामूलाख्यं नक्षत्रं नयति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया तमेकमहोरात्रं परिसमाप्तिमधिगमयति । इत्थमत्र ज्यैष्ठमासं त्रीणि नक्षत्राणि परिसमाप्तिमधिगमयन्ति । अथ सूर्यस्य छायानुवर्तनप्रमाणमाह-'तंसि च णं मासंसि चउरंगुल पोरिसीए छायाए सरिए अणुपरियट्टइ' तस्मिंश्च खलु मासे चतुरगुलपौरुष्या छायया सूर्योऽनुपरिवर्त्तते । तस्मिन् विचार्यमाणे जेष्ठमासे खल्विति वाक्यालङ्कारे चतुरङ्गुलपौरुष्या-चतुरङ्गुलाधिक्या पौरुष्या छायया सूर्योऽनु-प्रतिदिवसं परावर्त्तते । अर्थात् तस्मिन् ज्यैष्ठमासे प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसंक्रमतया तथा कथचिदपि परावर्तते यथा तस्य ज्यैष्ठमासस्य पर्यन्ते चतुरङ्गुलाधिका द्विपदा पौरुषी भवेत् । एतदेव विस्तृतं विवृणोति-'तस्स णं मासस्स चरिमे दिवसे दो पयाणि य चत्तारि रात्र को समाप्त कर के मास को समाप्त करता है। इस प्रकार ज्येष्ठमास की ये दोनों संख्या को जोडने से उन्तीस अहोरात्र समाप्त होते हैं। तथा शेष अन्तिम एक अहोरात्र को तीसरा ज्येष्ठामूल नक्षत्र स्वयं अस्त होकर अहोरात्र को समाप्त कर के उस एक अहोरात्र को समाप्त करता है । इस प्रकार ज्येष्ठ मास को तीन नक्षत्र स्वयं अस्त होकर अहोरात्र को समाप्तत कर के उस उक्त ज्येष्ठ मास को परिसमाप्त करता है। अब सूर्य का छायानुवर्तन का प्रमाण करते हैं-(तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सरिए अणुपरियइ) विचार्यमान ज्येष्ठ मास में चार अंगुल अधिक पोरिषी छाया से सूर्य प्रतिदिवस परावर्तित होता है। अर्थात् उस ज्येष्टमास में प्रथम अहोरात्र से आरंभ करके प्रतिदिन अन्य अन्य मंडल के संक्रमण से जिस किसी प्रकार सूर्य परावर्तित होता है । जिस प्रकार उस ज्येष्ठामास के पर्यन्त में चार अंगुल अधिक द्विपदा पौरुषी होती है, इसी को अब विस्तार पूर्वक वर्णन અહોરાત્રને બીજું અનુરાધા નક્ષત્ર સ્વયં અસ્ત થઈને અહોરાત્રને સમાપ્ત કરીને સમાપ્ત કરે છે. આ રીતે જેઠ માસની આ બને સંખ્યાને મેળવવાથી ઓગણત્રીસ અહોરાત્ર સમાપ્ત થાય છે. તથા બાકીના છેલ્લા એક અહોરાત્રને ત્રીજું યેષ્ઠા મૂલ નક્ષત્ર પિતે અસ્ત થઈને અહોરાત્રને સમાપ્ત કરીને એ એક અહોરાત્રને સમાપ્ત કરે છે. આ રીતે જેઠ માસને ત્રણ નક્ષત્ર સ્વયં અસ્ત થઈને અહોરાત્રને પરિસમાપ્ત કરે છે. હવે सूर्य नी छायानुक्त ननु प्रमाण मा छ, (तसि च णं मासंसि चउरंगुलपारिसीए छायाए सूरिए अणुपरियट्टइ) वियायभान 8 भासभा या२ मा मधिर पौ३षी छायाथी સૂર્ય દરરોજ પરાવર્તિત થાય છે. અર્થાત્ જેઠ માસમાં પહેલા અહોરાત્રથી આરંભ કરીને દરરોજ બીજા બીજા મંડળના સંક્રમણથી કઈ પણ પ્રકારથી સૂર્ય પરાવર્તિત થાય છે. જેમ એ જેઠ માસના અંતમાં ચાર આંગળ અધિક દ્વિપદા પૌરૂષી હોય છે. તેને જ હવે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy