SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ ९४२ सूर्यप्रक्षप्तिसूत्रे कति नक्षत्राणि नयन्ति । तावदिति पूर्ववत् ग्रीष्माणां-ग्रीष्मकालस्य-चतुर्मासविशिष्टस्य समयस्य तृतीयं ज्येष्टमासलक्षणं कति संख्यकानि किनामधेयानि च नक्षत्राणि नयन्तिपरिसमाप्ति मधिगमयन्ति । इति गौतमोस्योक्तिं श्रुत्वा भगवानुत्तरयति यथा-'ता तिण्णि णक्खत्ता ऐति तं जहा-विसाहा अणुराहा जेट्टामूलो' तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा विशाखा अनुराधा ज्येष्ठामूलः । तावत्-श्रूयतामस्य विवरणं तावत् विशाखा अनुराधा ज्येष्ठामूलः चेति त्रीणि नक्षत्राणि तं ज्येष्ठमासं नयन्ति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिसमाप्तिमधिगमयन्ति । अथैषां भोगक्रमपरिमाणं यथा-'ता विसाहा चोदस अहोरत्ते णेइ अणुराहा पण्णरस अहोरत्ते णेइ, जेट्टामूलं एग अहोरत्तं णेइ' तावत् विशाखा चतुर्दश अहोरात्रान् नयति, अनुराधा पञ्चदश अहोरात्रान् नयति, ज्येष्ठामूलम् एकमहोरात्रं नयति । तावत्-तत्रोक्तेषु त्रिषु नक्षत्रेषु प्रथमं विशाखानक्षत्रं ज्येष्ठमासस्य प्रथमविभागस्थान् चतुर्दश अहोरात्रान् नयति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिसमाप्तिमधिगमयति । तदनन्तरं द्वितीयविभागस्थान् पश्चदश अहोरात्रान् द्वितीयम् अनुराधानक्षत्रं नयति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया तानहोरात्रान् परिसमाप्तिमधिगमयति । एवको किस नामवाले एवं कितने नक्षत्र समाप्त करते हैं ? इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर के उत्तर में श्री भगवान् कहते हैं-(ता तिण्णि णक्खत्ता गति तं जहा विसाहा अणुराहा जेट्ठामूलो) विशाखा अनुराधा एवं ज्येष्ठामूल ये तीन नक्षत्र उस ज्येष्ठ मास को अपने अस्त गमन पूर्वक अहोरात्र को समाप्त कर के पूरित करते हैं। अब इसका भोग काल के क्रम का परिमाण दिखलाते हैं-(ता विसाहा चोद्दस अहोरत्ते णेइ अणुराहा पण्णरस अहोरत्ते णेइ, जेट्ठामूलं एग अहोरत्त इ) इन तीन नक्षत्रों में पहला विशाखा नक्षत्र ज्येष्ठ मास के प्रथम विभाग के चौदह अहोरात्र को स्वयं अस्तगमनपूर्वक अहोरात्र को समाप्त कर के मास को समाप्ति प्राप्त कराता है। तत्पश्चात् दूसरे विभाग के पंद्रह अहोरात्र को दूसरा अनुराधा नक्षत्र ज्येष्ठ मास के दूसरे विभाग के पंद्रह अहोरात्र को स्वयं अस्त होकर अहोઅને કેટલા નક્ષત્ર સમાપ્ત કરે છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને उत्तरमा श्रीभगवान् ४ छ.-(ता तिगि णक्खत्ता ऐति तं जहा-विसाहा अणुराहा जेद्वा मूलो) विशमा अनुराधा मने ये ४॥ भूण 2 नक्षत्री से 28 भासने पोताना मस्त ગમન પૂર્વક અહેરાત્રને સમાપ્ત કરીને પૂરિત કરે છે. હવે આના ભેગ કાળના કમનું परिभ ५५ मतावे छे. (ता विसाहा चोदस अहोरत्ते णेइ, अणुराहा पण्णरस अहोरत्ते णेइ जेद्रा मूलं । गं अहोरतं गेइ) 0 ऋण नक्षत्रमा पटु विशमा नक्षत्र २९ मासना પહેલા વિભાગના ચૌદ અહોરાત્રને પિતાના અસ્ત ગમન પૂર્વક અહોરાત્રને સમાપ્ત કરીને માસને સમાપ્ત કરે છે. તે પછી બીજા વિભાગના પંદર શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy