SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४३ दशमप्राभृतस्य दशम प्राभृतप्राभृतम् ९४१ सूर्यस्य छायानुवर्तनप्रमाणमाह-'तसि च णं मासंसि अटुंगुलाए पोरिसीए छायाए सरिए अणुपरियट्टइ' तस्मिंश्च खलु मासे अष्टांगुलया पौरुष्या छायया सूर्योऽनुपरिवर्तते । तस्मिन् विचार्यमाणे ग्रीष्मकालस्य द्वितीये वैशाखमासे खलु अष्टाङ्गुलया-अष्टाङ्गुलाधिक्या पौरुष्या छायया सूर्योऽनु-प्रतिदिवसं परावर्त्तते । अर्थात् तस्मिन् वैशाखमासे प्रथमादहोरात्रादारभ्य प्रतिदिवसं अन्यान्यमण्डलसंक्रान्त्या तथाकथञ्चिदपि परावर्त्तते यथा तस्य वैशाखमासस्य पर्यन्ते अष्टागुलाधिका द्विपदा पौरुषी भवेत् । एतदेव परिस्फोटयति-'तस्स गं मासस्स चरिमे दिवसे दो पयाई अट्ठ अंगुलाई पोरिसी भवई' तस्य खलु मासस्य चरमे दिवसे द्वे पदे अष्टौ अगुलानि पौरुषी भवति । तस्य विचार्यमाणस्य वैशाखमास्य खलु चरमे दिवसे-अन्तिमे दिने द्वे पदे अष्टौ अङ्गुलानि-अष्टाङ्गुलाधिकानि पादद्वयमितानि पौरुषी भवति । एवमत्र वैशाखमासस्य विचारः पर्यवसितः । अथ ज्येष्ठमास विवृणोति-'ता गिम्हाणं ततियं मासं कइ णक्खत्ता ऐति' तावत् ग्रीष्माणां तृतीयं मासं अब सूर्य के छायानुवर्तन का प्रमाण को कहते हैं-(तंसि च णं मासंसि अटुंगुलाए पोरिसीए छायाए सूरिए अणुपरियइ) उस मास में आठ अंगुल की पौरुषी होती है । अर्थात् विचार्यमान ग्रीष्म काल के दूसरे वैशाख मास में आठ अंगुल पौरुषी छाया से सूर्य प्रति दिवस अन्य अन्य संक्रान्ति से जिस किसी प्रकार परावर्तित होता है, उस वैशाख मास के पर्यन्त में आठ अंगुल अधिक विपदा पौरुषी होती हैं उसको स्पष्ट करते हैं-(तस्स णं मासस्स चरिमे दिवसे दो पयाई अटुंगुलाई पोरिसी भवइ) विचार्यमान वैशाख मास के अन्त के दिन में दो पाद एवं आठ अंगुल अर्थात् आठ अंगुल अधिक दो पाद की पौरुषी होती है। इस प्रकार यहां पर वैशाख मास संबंधी विचार समाप्त हुवा है । अब ज्येष्ठ मास विषयक कथन करते हैं-(ता गिम्हाणं ततियं मासं कइ णक्खत्ता ऐति) ग्रीष्मकाल के चार मास समय में तीसरा ज्येष्ठ मास वे सूर्य नi छायानुवर्तन प्रभा मताव छ.-(तंसि च णं मासंसि अटुंगुलाए पारिसीए छायाए सूरिए अणुपरियट्टइ) समासनी 2416 minनी पाथी छाया हय छ, અર્થાત્ વિચાર્યમાન શ્રીમકાળના બીજા વૈશાખ માસમાં આઠ આંગળની પૌરૂષી છાયામાં સૂર્ય દરરોજ બીજા બીજા મંડળના સંક્રમણથી કોઈ પણ પ્રકારથી પરાવર્તિત થાય છે. એ વૈશાખ માસના અંતમાં આઠ આંગળ અધિક દ્વિપદા પૌરૂષી હોય છે, તેને સ્પષ્ટ કરતે उ छ-(तस्स ण मासस्स चरिमे दिवसे दो पयाइं अगुलाई पोरिसी भवइ) वियायभान વૈશાખ માસના અંતના દિવસમાં બે પાદ અને આઠ આંગળ અર્થાત આઠ આંગળ અધિક બે પાદની પૌરૂષી થાય છે. આ રીતે અહીંયાં વૈશાખમાસ સંબંધી કથન સમાપ્ત થાય છે. २३ भासन समयमा ४थन ४२वामां आवे छे. (ता गिम्हाणं ततियं मास कइ णक्खत्ता णेति) श्रीभ जना या२ भासन समयमा alon orये भासने या नामा શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy