SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसत्रे 1 नयति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया तानहोरात्रान् परिसमाप्तिमुपनयति । तदनन्तरं द्वितीयं हस्तनक्षत्रं खलु द्वितीयविभागस्थान् पञ्चदशाहोरात्रान् नयति-स्वस्यास्तंगमेनाहोरात्र परिसमापकतया परिसमाप्तिमुपनयति । एवमत्रोभयसंख्या मेलनेन चैत्रमासस्यैकोनत्रिंशदहोरात्राः गताः भवन्ति । अवशिष्टं चान्तिममेकमहोरात्रं चित्रानक्षत्रं नयतिस्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिसमाप्तिमुपनयति । एवमहोरात्र व्यवस्था मुक्त्वा सम्प्रति सूर्यस्य छायानुवर्त्तनमाह - 'तंसि च णं मासंसि दुवालस अंगुलपोरिसीए छायाए सूरए अणुपरियह' तस्मिथ खलु मासे द्वादशाङ्गुलपौरुष्या छायया सूर्योऽनुपरिवर्त्तते । तस्मिन् विचार्यमाणे ग्रीष्मकालस्य प्रथमे चैत्रमासे खलु द्वादशाङ्गुलपौरुष्या - द्वादशाङ्गुarunylever छाया सूर्योऽनुप्रतिदिवस परावर्त्तते । अत्रैतदुक्तं भवति तस्मिन चैत्रमासे प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसंक्रमतया तथाकथमपि परावर्त्तते पहला उत्तराफाल्गुनी नक्षत्र ग्रीष्म काल का पहला विभाग का चौदह अहो - रात्र को स्वयं अस्तगमनपूर्वक अहोरात्र को समाप्त कर के समाप्ति की तरफ ले जाता है । तत्पश्चात् दूसरा हस्त नक्षत्र दूसरे विभाग के पन्द्रह अहो - रात्र को स्वयं अस्त होकर अहोरात्र को समाप्त कर के समाप्ति की तरफ ले जाता है । ये दोनों संख्या को जोडने से चैत्र मास के उन्तीस अहोरात्र समाप्त होता है शेष अन्तिम एक अहोरात्र को चित्रा नक्षत्र स्वयं अस्त होकर अहोरात्र को समाप्त करके महीने को समाप्ति की तरफ ले जाता है। इस प्रकार अहोरात्र की व्यवस्था कह कर के अब सूर्य की छायानुवर्तन कहते हैं- (तसि चणं मासंसि दुबालसअंगुलपोरिसीए छायाए सूरिए अणुपरियहइ) विचार्य माण ग्रीष्म काल का पहला चैत्र मास में बारह अंगुल से कुछ अधिक पौरुषी छाया से सूर्य प्रतिदिन परावर्तित होता है। यहां पर इस प्रकार कहा जाता हैउस चैत्र मास में प्रथम अहोरात्र से आरम्भ कर के प्रतिदिवस अन्यअन्य પહેલુ' ઉત્તરાફાલ્ગુની નક્ષત્ર ગ્રીષ્મકાળના પહેલા વિભાગના ચૌદ અડેારાત્રને સ્વય' અસ્ત ગમન પૂર્ણાંક અહારાત્રને સમાપ્ત કરીને સમાપ્તિની તરફ લઈ જાય છે. તે પછી ખીજુ હસ્ત નક્ષત્ર ખીજા વિભાગના પંદર અહેારાત્રને સ્વયં અસ્ત થઈ ને અહેારાત્રીને સમાસ કરીને માસને સમાપ્તિની તરફ લઈ જાય છે. આ બન્ને સંખ્યાને મેળવવાથી ચૈત્ર માસના એગણુત્રીસ દિવસે સમાપ્ત થાય છે. બાકીના છેલ્લા એક અહેારાત્રને ચિત્રા નક્ષત્ર સ્વય' અસ્ત થઇને અહેારાત્રને સમાપ્તિ તરફ લઈ જાય છે. આ પ્રમાણે અહેારાત્રની વ્યવસ્થા કહીને हवे सूर्यनी छायानुवर्तन उडे छे - ( तंसि च णं मासंसि दुवालसअ गुलपारसीप छायाए सूरिए अणुपरियट्टइ) वियार्थमान श्रीष्य अजना पडेला चैत्र भासभां मार भांगजधी १९ વધારે પૌરૂષી છાયાથી સૂર્ય દરરાજ પરાવર્તિત થાય છે. અહીંયાં આ પ્રમાણે કહેવામાં આવે છે. એ ચૈત્ર માસમાં પહેલી અહારાત્રીથી આરંભ કરીને દરરોજ બીજા ખીજા ९३८ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy