SearchBrowseAboutContactDonate
Page Preview
Page 951
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४३ दशमप्राभृतस्य दशम प्राभृतप्राभृतम् ९३९ यथा तस्य चैत्रमासस्यान्तिमे दिवसे सम्पूर्णा त्रिपदा पौरुषी भवेत् । तदेव कथयति-'तस्स णं मासस्स चरिमे दिवसे लेहट्ठाई य तिण्णि पयाई पोरिसी भवइ' तस्य खलु मासस्य चरमे दिवसे रेखास्थानि च त्रिपदानि पौरुषी भवति । तस्य विचार्यमाणस्य चैत्रमासलक्षणस्य खल्विति वाक्यालंकारे चरमे दिवसे अन्तिमे दिने रेखास्थानि-पादपर्यन्तवर्तिनी सीमारेखा कथ्यते तत् स्थानि-तत आरभ्य प्रवृत्तानि त्रीणि पदानि-पादत्रयमितानि पौरुषी भवति-तत्तुल्यं पौरुषि-छाया प्रमाणं भवति । एवं चैत्रमासस्य व्यवस्थां श्रुत्वा वैशाखमासस्य व्यवस्थां पृच्छति-'ता गिम्हाणं वितियं मासं कइ णक्खत्ता ऐति !' तावत् ग्रीष्माणां द्वितीयं मासं कति नक्षत्राणि नयन्ति ? । तावदिति प्राग्वत्-ग्रीष्माणां ग्रीष्मकालस्य द्वितीय मास-वैशाखमासं कति संख्यकानि किंनामधेयानि च नक्षत्राणि नयन्ति ?-परिसमापयन्तीति गौतमस्य प्रश्नं श्रुत्वा भगवानुत्तरयति-'ता तिण्णि णक्खत्ता ऐति तं जहा चित्ता साई विसाहा' तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा चित्रा स्वाती विशाखा । तावदिति पूर्ववत् चित्रा स्वाती विशाखा चेति त्रीणि नक्षत्राणि वैशाखमासं नयन्ति-स्वस्यास्तंगमेमंडल के संक्रमण से सूर्य जिस किसी प्रकार परावर्तित होता है । जैसे उस चैत्र मास के अन्तिम दिन में संपूर्ण त्रिपदा पौरुषी होती है उसीको कहते हैं(तस्स णं मासस्स चरिमे दिवसे लेइट्ठाई तिण्णि पयाई पोरिसी भवइ) विचार्य मान चैत्र मास के अन्तिम दिन में रेखास्थ-पाद पर्यन्तवर्तिनी सीमा को रेखा कहते हैं वहां से आरंभ कर के प्रवृत्त तीन पाद परिमित पौरुषी होती है। अर्थात् उसके समान पौरुषी-छाया प्रमाण होता है । इस प्रकार चैत्र मास की व्यवस्था को सुनकर के वैशाख मास की व्यवस्था के विषय में पूछते हैं-(ता गिम्हाणं बितियं मास कइ णक्वत्ता णेंति) ग्रीष्मकाल के दूसरा वैशाख मास को कितनी संख्यावाले तथा किस नाम वाले नक्षत्र समाप्त करते हैं ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं-(ता तिण्णि णक्खत्ता ऐति तं जहा चित्ता साई विसाहा) चित्रा, स्वाती મંડળના સંક્રમણથી જે કઈ પ્રકારથી પરાવર્તિત થાય છે, જેમ ચૈત્રમાસના છેલ્લા દિવસમાં सपू त्रिपहा पौ३षी डाय छे. ते४ मतावे छे. (तस्स गं मासस्स चरिमे दिवसे लेहवाई तिणि पयाई पोरिसी भवई) वियायमान थैत्रमासना छेदा हिवसमा २४ास्थ-पाई सभीपस्थ સીમાને રેખા કહે છે. ત્યાંથી આરંભ કરીને પ્રવૃત્ત ત્રણ પાદ પ્રમાણ પૌરૂષી થાય છે. અર્થાત્ તેના સમાન પૌરૂષી છાયાનું પ્રમાણ થાય છે. આ પ્રમાણે ચૈત્રમાસની વ્યવસ્થાને सामगीन वै॥ भासनी व्यवस्थाना सधमा पूछवामां आवे छे. (ता गिम्हाणं बितियं मास कइ णक्खत्ता णेत्तिं) श्रीमान Milan वैशामासने 2जी सध्यावा. अने या નામના નક્ષત્ર સમાપ્ત કરે છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં श्रीमावान् ४ छ-(ता तिण्णि णक्खत्ता णेति तजहा चित्ता साई विसाहा) चित्रा माता શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy