SearchBrowseAboutContactDonate
Page Preview
Page 949
Loading...
Download File
Download File
Page Text
________________ सूर्यशप्तिप्रकाशिका टीका सू० ४३ दशमप्राभृतस्य दशमं प्राभृतप्राभृतम् ९३७ त्रिपदानि पौरुषी भवति - तत्तुल्या पौरुषी छाया भवति । एवं फाल्गुनमासस्य परिसमाप्त्या हेमन्तकालस्यापि परिसमाप्तिर्याता । अथ ग्रीष्मकालस्य व्यवस्थां कथयति - 'ता गिम्हाणं पढमं मासं कइ णक्खत्ता र्णेति !" तावत् ग्रीष्माणां प्रथमं मासं कति नक्षत्राणि नयन्ति ? तावत् श्रूयतां भगवन्तावद् अन्यदपि प्रष्टव्यमस्ति ग्रीष्माणां - ग्रीष्मकालस्य प्रथमं मासंचैत्रमासलक्षणं कति संख्यकानि किंनामधेयानि नक्षत्राणि परिसमाप्तिमुपनयन्ति । इति गौतमस्य प्रश्नं श्रुत्वा भगवानुत्तरयति - 'ता तिष्णि णक्खत्ता र्णेति तं जहा - उत्तरा फग्गुणी हत्थो चित्ता' तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा उत्तराफाल्गुनी हस्तश्चित्रा । तावदिति प्राग्वत् उत्तराफाल्गुन हस्तश्चित्रा चेति त्रीणि नक्षत्राणि ग्रीष्मकालस्य प्रथमं चैत्रमासं नयन्ति-स्वस्वस्यास्तंगमेनाहोरात्रपरिसमापकतया तं चैत्रमासं परिसमाप्तिमुपनयंति तेषां समयविभागो यथा - 'ता उत्तराफग्गुणी चोदस अहोरते णेइ, हत्थो पण्णरस अहोरते इ, चित्ता एवं अहोरतं णेइ' तावत् उत्तराफाल्गुनी चतुर्दश अहोरात्रान् नयति, हस्तः पञ्चदश अहोरात्रान् नयति चित्रा एकमहोरात्रं नयति । तावत् - तत्रोक्तेषु त्रिषु नक्षत्रेषु प्रथममुत्तरा - फाल्गुनी नक्षत्रं ग्रीष्मकालस्य प्रथमाख्यस्य चैत्रमासस्य प्रथमविभागस्थान् चतुर्द्दशाहोरात्रान् है । इस प्रकार फाल्गुनमास की समाप्ति पूर्वक हेमन्तकाल भी समाप्त होता है । अब ग्रीष्मकाल की व्यवस्था को कहते हैं (ता गिम्हा णं पढमं मासं कइ णक्खत्ता र्णेति ) ग्रीष्मकाल का पहला चैत्रमास को कितनी संख्या वाले एवं कौन नाम वाले नक्षत्र समाप्त करता है ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर श्री भगवान् उत्तर देते हैं - (ता तिणिण णक्खत्ता र्णेति तं जहा - उत्तराफग्गुणी हत्थो चित्ता) उत्तराफाल्गुनी हस्त एवं चित्रा ये तीन नक्षत्र ग्रीष्मकाल का पहला चैत्र मास को स्वयं अस्त होकर अहोरात्र को परिसमाप्त करके उस चैत्र मास को समाप्ति तरफ ले जाता है। उसका समय विभाग इस प्रकार है - ( ता उत्तराफग्गुणी चोइस अहोरते णेइ, हत्यो पण्णरस अहोरते णेइ, चित्ता एवं अहोरन्तं णेइ) इन पूर्वोक्त तीन नक्षत्रों में અર્થાત્ તેના ખરેખર પૌરૂષી છાયા હોય છે. આ રીતે ફાગણ માસની સમાપ્તિ પૃ હેમન્તકાળ પણ સમાપ્ત થાય છે. હવે ગ્રીષ્મ કાળની વ્યવસ્થાનું કથન કરે છે. (તા गह्माणं पढमं मासं कइ णक्खत्ता णें ति) श्री भडाणना पहेला चैत्रभासने डेंटली संख्यावाजा અને ક્યા નામના નક્ષત્રા સમાપ્ત કરે છે? આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્નને સાંભजीने श्रीभगवान् उत्तर आपे छे, (ता तिण्णि णक्खत्ता णेति तं जहा उत्तराफग्गुणी हत्थो चित्ता) उत्तराझहगुनी हस्त भने यित्रा से त्रागु नक्षत्रो ग्रीष्म अजना पडेला ચૈત્રમાસને સ્વયં અસ્ત થઈ ને અહેારાત્રને પરિ સમાપ્ત કરીને એ ચૈત્ર માસને સમાપ્તિ तर सह लय छे तेनो समय विभाग या प्रमाणे छे. - ( ता उत्तराफग्गुणी चोइस अहो तेणे, हत्थो पण्णरस अहोरात्ते णेइ, चित्ता एगं अहोरतं णेइ) मा पूर्वोक्तत्रयु नक्षत्रोमां શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy