SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे मुत्तराफाल्गुनी नक्षत्रं परिसमापयति इत्थं त्रीणि नक्षत्राणि फाल्गुनमासं परिसमापयन्ति । अथ छाया प्रमाणमाह-'तंसि च णं मासंसि सोलस अंगुलाई पोरिसीए छायाए सरिए अणुपरियट्टइ' तस्मिंश्च खलु मासे पोडश अगुलानि पौरुष्या छायया सूर्योऽनुपरिवर्तते । तस्मिन् विचार्यमाणे हेमन्तकालस्यान्तिमे मासे फाल्गुनमासे खलु पोडश अङ्गुलानिषोडशाङ्गुलाधिकपौरुष्या छायया सूर्योऽनु-प्रतिदिवसं परावर्त्तते, किमुक्तं भवति । फाल्गुनमासे प्रथमादहोरात्रादारभ्य प्रतिदिनम् अन्यान्यमण्डलसंक्रान्त्या तथाकथश्चनापि परावर्त्तते यथा तस्य फाल्गुनमासस्य पर्यन्ते चतुरगुलाधिका त्रिपदा पौरुषी भवेत । तदेवात्र विवृणोति-'तस्स णं मासस्स चरिमे दिवसे तिण्णि पयाई चत्तारि अंगुलाई पोरिसी भवड' तस्य खलु मासस्य चरमे दिवसे त्रीणि पदानि चत्वारि अङ्गुलानि पौरुषी भवति । तस्य प्रतिपाद्यमानस्य फाल्गुनमासस्य चरमे दिवसे-सर्वान्तिमे दिने चतुर गुलाधिकानि के उन्तीस अहोरात्र समाप्त होते हैं । अवशिष्ट अन्तिम एक अहोरात्र को तीसरा उत्तराफाग्गुनी नक्षत्र समाप्त करता है। इस प्रकार तीन नक्षत्र फाल्गुन मास को समाप्त करता है । अब छाया प्रमाण दिखलाते हैं-(तंसि च गं मासंसि सोलसअंमुलाई पोरिसीए छायाए सूरिए अणुपरियइ) इस विचार्य मान हेमन्तकाल के अन्तिम फाल्गुन मास में सोलह अंगुल से कुछ अधिक पौरुषी छाया से सूर्य प्रति दिन परिवर्तित होता है। कहने का भाव यह है कि फाल्गुन मास के प्रथम अहोरात्र से आरम्भ कर के प्रतिदिन अन्यअन्य मंडल का संक्रमण करके किसी भी प्रकार से परावर्तित होता है । जिस प्रकार उस फाल्गुन मास के पर्यन्त में चार अंगुल अधिक त्रिपदा पौरुषी होती है उसको यहां पर कहता हैं-(तस्स णं मासस्स चरिमे दिवसे तिषिण पयाइं चत्तारि अंगुलाई पोरिसी भवइ) उस प्रतिपाद्यमान मास के अन्तिम दिन में चार अंगुल अधिक तीन पाद पौरुषी होती है अर्थात् उसके तुल्य पौरुषी छाया होती સંખ્યાને મેળવવાથી ફાગણમાસના ઓગણત્રીસ અહોરાત્ર સમાપ્ત થાય છે. બાકીની છેલ્લી એક અહોરાત્રીને ત્રીજું ઉત્તરાફાગુની નક્ષત્ર સમાપ્ત કરે છે. આ રીતે ત્રણ નક્ષત્રો सभासने सभात ४२ छ, वे छाया प्रभार मतानेछ, (तंसि च णं मासंसि सोलस अंगुलाई पोरिसीए छायाए अणुपरियट्टइ) २ (क्यायमान भन्तना छेदा समय માસમાં સેળ આંગળથી કંઈક વધારે પૌરૂષી છાયાથી સૂર્ય દરરોજ પરિવર્તિત થાય છે. કહેવાને ભાવ એ છે કે–ફાગણ માસની પહેલી અહોરાત્રીથી આરંભ કરીને દરરોજ બીજા બીજા મંડળનું સંક્રમણ કરીને કોઈ પણ રીતે પરાવર્તિત થાય છે. જે પ્રમાણે ફાગણ માસના અન્તમાં ચાર આંગળ અધિક ત્રિપદા પૌરૂષી થાય છે. તે અહીંયાં બતાવવામાં सावे छ-(तस्स णं मासस्स चरिमे दिवसे तिष्णिपयाई चत्तारि अंगुलाई पोरिसी भाइ) से પ્રતિપાદ્યમાન ફાગણમાસના અન્તિમ દિવસમાં ચાર આંગળ અધિક ત્રણપાદની પૌરૂષી હોય છે, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy