SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ ___९३५ सर्यज्ञप्तिप्रकाशिका टीका सू० ४३ दशमप्राभृतस्य दशमं प्राभृतप्राभृतम् समापयन्तीति गौतमस्य प्रश्नं श्रुत्वा भगवानुत्तरयति-'ता तिणि णक्खत्ता ऐति, तं जहामहा पुव्वा फग्गुणी उत्तराफग्गुणो' तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा मघा पूर्वाफाल्गुनी उत्तराफाल्गुनी । तावदिति प्राग्वत् मघा पूर्वाफाल्गुनी उत्तराफाल्गुनी चेति त्रीणि नक्षत्राणि हेमन्तकालस्यान्तिम फाल्गुनमासं नयन्ति-स्वस्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिसमाप्तिमुपनयन्ति । अथैषां भोगकालक्रमो यथा-'मघा णक्खत्ते चोदस अहोरते णेइ पुव्याफग्गुणी पण्णरस अहोरते णेइ उत्तराफग्गुणी एगं अहोरत्तं णेइ' मघा नक्षत्रं चतुर्दश अहोरात्रान् नयति, पूर्वाफाल्गुनी पञ्चदश अहोरात्रान् नयति, उत्तराफाल्गुनी एकमहोरात्रं नयति । अत्रोक्तेषु त्रिपु नक्षत्रेषु प्रथम मघानक्षत्र फाल्गुनमासस्य प्रथमविभागस्थान् चतुर्दशाहोरात्रान् नयति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया समाप्तिमुपनयति । तदनन्तरं द्वितीयं नक्षत्र पूर्वाफाल्गुनीनामकं द्वितीयविभागस्थान् पश्चदशाहोरात्रान् नयतिस्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिसमाप्तिमुपनयति । इत्थमुभयसंख्यासंकलनेनैकोनत्रिंशदहोरात्राः फाल्गुनमासस्य गताः भवन्ति, अवशिष्टं चान्तिममेकमहोरात्रं तृतीयगौतमस्वामी के प्रश्न को सुनकर उत्तर में भगवान श्री कहते हैं-(ता तिन्नि णक्खत्ता ऐति, तं जहा-महा पुवाफग्गुणी उत्तराफग्गुणी) मघा पूर्वाफाल्गुनी एवं उत्तराफल्गुनी ये तीन नक्षत्र हेमन्त काल का अन्तिम फाल्गुन मास को स्वयं अस्त होकर अहोरात्र को समाप्त करते हुवे मास को समाप्त करते है। अब इनका भोग काल का क्रम दिखलाते हैं-(मघा णक्खत्त चोद्दस अहोरत्ते णेह, पुव्वाफग्गुणी पण्णरस अहोरत्ते णेइ उत्तराफारगुणी एग अहोरत्तं णेइ) यहां कहे हुये तीन नक्षत्रों में पहला मघा नक्षत्र फाल्गुन मास का प्रथम विभागस्थ चौदह अहोरात्र को स्वयं अस्त होकर अहोरात्र को समाप्त कर के समाप्ति की ओर ले जाता है। तत्पश्चात् दूसरा पूर्वाफाग्गुनी नक्षत्र दूसरे विभाग का पंद्रह अहोरात्र को अपने अस्त गमन पूर्वक अहोरात्र को समाप्त कर के समाप्ति की तरफ ले जाता हैं। इस प्रकार दोनों संख्या को जोडने से फाल्गुन मास કરે છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં ભગવાન શ્રી કહે છે (ता तिन्नि णक्खत्ता णेति, तं जहा मदा पुवाफग्गुणी उत्तराफरगुणी) भघा पूर्वाशगुनी मने ઉત્તરાફાગુની એ ત્રણ નક્ષત્ર હેમંત કાળના અન્તિમ ફાગણમાસને સ્વયં અસ્ત થઈને અહોરાત્રને सभात रीने पूर्ण ४२ छ, हुवे या नक्षत्राना लो मोक्षने मताचे छ. (मघा णक्खत्ते चादसअहोरत्ते णेइ, पुब्वाफग्गुणी पण्णरस अहोरत्ते गेइ उत्तराफग्गुणी एगं अहोरत्तं णेइ) महीयi ४९सा a नक्षत्रामा पढ्यु भवा नक्षत्र भासना प्रथम વિભાગના સૈદ અહેરાત્રને સ્વયં અસ્ત થઈને અહેરાત્રને સમાપ્ત કરીને માસને સમાપ્તિ તરફ લઈ જાય છે, તે પછી બીજું પૂર્વાફાગુની નક્ષત્ર બીજા વિભાગના પંદર અહોરાત્રને પિતાના અસ્તગમન પૂર્વક અહેરાત્રને સમાપ્તિ તરફ લઈ જાય છે. આ પ્રમાણે બેઉ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy