SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ ९३४ सूर्यप्रज्ञप्तिसूत्रे परियट्टइ' तस्मिंश्च खलु मासे विंशत्यगुलया पौरुण्या छायया सूर्योऽनुपरिवर्त्तते । तस्मिन् प्रतिपाद्यमाने माघमासे खलु विंशत्यगुलया पौरुष्या - विंशत्यङ्गुलाधिक्यया पौरुष्या छाया सूर्योऽनु-प्रतिदिवस परावर्त्तते अत्रैतदुक्तं भवति माघमासे प्रथमादहोरात्रादारभ्य प्रतिदिनमन्यान्यमण्डलसंक्रमतया तथाकथंचनापि परावर्त्तते यथा तस्य माघमासस्यान्ति मे दिवसे अष्टाङ्गुलाधिका त्रिपदा पौरुषी भवेत् । तदेव कथयति - ' तस्स णं मासस्य चरिमे दिवसेतिणिपयाई अटुंगुलाई पोरिसी भवइ' तस्य खलु मासस्य चरमे दिवसे त्रीणि पदानि अष्टौ अङ्गुलानि पौरुषी भवति' तस्य प्रतिपाद्यमानस्य माघमासस्य खलु चरमे दिवसेसर्वान्ति दिने अष्टाङ्गुलाधिकानि त्रीणि पदानि - तत् प्रमाणानि पौरुपी भवति । एवमत्रप्रतिपाद्यमानस्य विचारो यातः । पुनः फाल्गुनमासं विचारयति - 'ता हेमंताणं चउत्थं मासं कइ णक्खत्ता ति' तावत् हेमन्तानां चतुर्थ मासं कति नक्षत्राणि नयन्ति ? । तावदिति पूर्ववत् प्रश्नवाचकः, हेमन्तानां - हेमन्तकालस्य चतुर्मासविशिष्टस्य कालस्य चतुर्थमन्तिमं मासं फाल्गुनमासलक्षणं कति संख्यकानि किं नामधेयानि नक्षत्राणि नयन्ति - तं मासं परिमान माघ मास में वीस अंगुल से कुछ अधिक पौरुषी छाया से सूर्य प्रतिदिन परावर्तित होता है। यहां पर इस प्रकार कहा जाता है-माघ मास के प्रथम अहोरात्र से आरम्भ कर के प्रति दिवस अन्य अन्य मंडल का संक्रमण करके किसी प्रकार सूर्य परावर्तित होता है। माघ मास के अन्तिम दिवस में आठ अंगुल अधिक त्रिपदा पौरुषी होती है वही कहते हैं - (तरसणं मासस्स चरिमे दिवसेति पाई अहंगुलाई पोरिसी भवइ) प्रतिपाद्य मान उस माघ मास के अन्तिम दिन में तीन पाद एवं आठ अंगुल की पौरुषी होती है । इस प्रकार यहां पर माघ मास का विचार कहा गया है । अब फाल्गुन मास संबंधी विचार कहते हैं - (ता हेमंताणं चउत्थं मासं कह क्खत्ता ति) हेमन्त काल का चातुर्मास काल का चौथा अन्तिम फाल्गुन मास को किस नामवाले एवं कितने नक्षत्र समाप्त करते हैं ? इस प्रकार श्री માઘમાસમાં વીસ આંગળથી કંઈ વધારે પૌરુષી છાયાથી સૂર્ય પ્રતિદિન પરાવર્તિત થાય છે, અહીંયાં આ પ્રમાણે કહેવાય છે-માધમાસમાં પડેલી અહારાત્રીથી આરંભ કરીને દરરોજ અન્ય અન્ય મંડળનુ સક્રમણ કરીને કોઈપણ પ્રકારથી પરાવર્તિત થાય છે. માધ માસના છેલ્લા દિવસમાં આઠ આંગળ અધિક ત્રિપદા પૌરૂષી હાય છે, એજ બતાવે છે(तस्स णं मासस्स चरिमें दिवसे तिष्णि पयाई अहंगुलाई पारिसी भवइ) प्रतिपाद्यम ना એ માઘમાસના છેલ્લા દિવસમાં ત્રણ પાદ અને આઠ આંગળની પૌરુષી હાય છે. આ રીતે અહીંયાં માઘમાસ સબંધી વિચાર પ્રગટ કરવામાં આવેલ છે. હવે ફાગણમાસ સંબ ંધી विचार वामां आवे छे, (ता हेमंताणं चउत्थं मासं कइ णक्खत्ता णें ति) डेभांत अजना ચાર માસ સંબંધી ચોથા અન્તિમ ફાગણમાસને કેટલા અને કયા નામવાળા નક્ષત્ર સમાપ્ત શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy