SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४३ दशमप्राभृतस्य दशमं प्राभृतप्राभृतम् ९३३ स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिसमाप्तिमुपनयन्ति । एतेषां भोगकालो यथा'पुस्से चोइस अहोरत्ते णेइ, अस्सेसा पंचदस अहोरते णेइ, महा एगं अहोरत्तं णेइ' पुष्यं चतुर्दश अहोरात्रान् नयति, आश्लेपा पञ्चदश अहोरात्रान् नयति, मघा एकमहोरात्रं नयति । तेपु प्रथमोक्तेपु त्रिषु नक्षत्रेषु प्रथमं पुष्य नक्षत्रं माघमासस्य प्रथमविभागस्थान् चतुर्दशाहोरात्रान् नयति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिसमाप्तिमुपनयति । तदनन्तरं द्वितीयमाश्लेषानक्षत्रं द्वितीयविभागस्थान् पञ्चदश अहोरात्रान् नयति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिपूरयति । एवमुपभयसंख्या मिलनेन एकोनत्रिंशदहोरात्राः, माघमासस्य गता भवन्ति, अवशिष्टं चान्तिममेकमहोरात्रं तृतीयं मघा नक्षत्रं नयति-स्वस्यास्तंगमेन परिसमाप्तिमुपनयति । एवमत्र माघमासं त्रीणि नक्षत्राणि परिपूरयन्ति । अथ सूर्यस्य छायानुवर्त्तनमाह-'तंसि च णं मासंसि वीसंगुलाए पोरिसीए छायाए सरिए अणुस्वयं अस्त होकर अहोरात्र को समाप्त करते समाप्ति कि ओर ले जाता है । इन नक्षत्रों के भोगकाल इस प्रकार से हैं-(पुस्से चोद्दस अहोरत्ते णेइ, अस्सेसा पंचदस अहोरत्ते णेइ, महा एग अहोरणेइ) इन प्रथम कहे गये तीन नक्षत्रों में पहला पुष्य नक्षत्र माघ मास के प्रथम विभागस्थ चौदह अहोरात्र को अपने स्वयं अस्त होकर अहोरात्र को समाप्त करते समाप्ति की दिशा में ले जाता है । तदनन्तर दूसरा अश्लेषा नक्षत्र दूसरे विभाग के पंद्रह अहोरात्र को स्वयं अस्त होकर अहोरात्र को समाप्त कर के मास को समाप्ति की तरस ले जाता है । इस प्रकार ये दोनों संख्या को मिलाने से उन्तीस दिवस गत होते हैं । अवशिष्ट अन्तिम एक अहोरात्र को तीसरा मघा नक्षत्र स्वयं अस्त हो कर अहोरात्र को समाप्त कर के पूर्ण करता है । इस प्रकार माघ मास को तीन नक्षत्र समाप्त करता है। अब सूर्य की छायानुवर्तन को कहते हैं-'तंसि चणं मासंसि वीसंगुलाए पोरिसीए छायाए सूरिए अणुपरियइ) इस प्रतिपाद्यअशन समाति १२६ स य छे. या नक्षत्रान! सो ४१ २ प्रमाणे छे. (पुसो चोदस अहोरत्ते णेइ अस्सेस्सा पंचदस अहोरत्ते णेइ, महा एगं अहोरत्ते णेइ) मा ५३ai કહેવામાં આવેલ ત્રણ નક્ષત્રમાં પહેલું પુષ્ય નક્ષત્ર માઘમાસના પહેલા વિભાગના ચૌદ અહોરાત્રને પોતે સ્વયં અસ્ત થઈને અહોરાત્રીને સમાપ્ત કરીને માસને સમાપ્તિ તરફ લઈ જાય છે. તે પછી બીજું અશ્લેષા નક્ષત્ર બીજા વિભાગના પંદર અહોરા. ત્રને સમાપ્ત કરીને માસને સમાપ્તિ તરફ લઈ જાય છે, આ રીતે આ બને સંખ્યાને મેળવવાથી ઓગણત્રીસ દિવસ સમાપ્ત થાય છે, છેલ્લા એક દિવસને ત્રીજુ મઘા નક્ષત્ર પોતે અસ્ત થઈને છેલ્લા એક અહોરાત્રને સમાપ્ત કરીને પૂરિત કરે છે. આ રીતે માઘમાસને ત્રણ નક્ષત્રો સમાપ્ત કરે છે. હવે સૂર્યની છાયાનું વર્તનનું કથન કરવામાં આવે છે. (तसि च णं मासंसि वोसंगुलार पोरिसीए छायाए सूरिए अगुपरियट्टइ) २ प्रतिपाद्यमान શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy