SearchBrowseAboutContactDonate
Page Preview
Page 944
Loading...
Download File
Download File
Page Text
________________ ९३२ सूर्यप्रज्ञप्तिसूत्रे तुलसंक्रमतया तथाकथश्चिदपि परावर्त्तते यथा तस्य पौषमासस्य पर्यवसाने विंशत्यशलाधिकानि रेखास्थानि चत्वारि पदानि पौरुपी भवेदिति । तदेव विस्तृत विवृणोति'तस्स णं मासस्स चरिमे दिवसे लेहट्ठाणि चत्तारि पयाई पोरिसी भवइ' तस्य खलु मासस्य चरिमे दिवसे रेखास्थानि चत्वारि पदानि पौरुषी भवति । तस्य विचार्यमाणस्य पौषमासस्यान्तिमे दिवसे खलु रेखास्थानि-रेखानाम पादान्तर्तिनी सीमा तत्स्थानि-तत आरभ्य चत्वारि पदानि-पदचतुष्टय तुल्यानि पौरुषी भवति । एवं क्रमेण पौषमासः परिसमाप्तो जातस्ततो माघमासं परिचिनोति-'ता हेमंताण ततिय मासं कइ णक्खत्ता ऐति ?' तावत् हेमन्तानां तृतीयं मासं कति नक्षत्राणि नयन्ति । तावदिति पूर्ववत् हेमन्तानां-हेमन्तकालस्य चतुर्मासविशिष्टस्य तृतीयं मासं माघमासलक्षणं कति संख्यकानि किं नामधेयानि च नक्षत्राणि नयन्तीति बोधय भगवन् ? ततो भगवानाह-'ता तिण्णि णक्खत्ता ऐति तं जहापुस्से अस्सेसा महा' तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा पुष्यः आश्लेषा मघा । तावत् श्रूयतामस्योत्तरं तावत् पुष्योऽश्लेपा मघा चेति त्रीणि नक्षत्राणि तृतीयं माघमासं नयन्तिकिसी प्रकार से परावर्तित होता है। उस पौष मासके अन्त में वीस अंगुल अधिक रेखास्थ चार पाय पौरुषी होती है। अब इसको विस्तृत रूप से कहते है-(तस्स णं मासस्स चरिमे दिवसे लेहट्ठाणि चत्तारि पयाई पोरिसी भवई) विचार्यमान पौष मास के अन्तिम दिवस में रेखास्थ अर्थात् पद के अन्तर्वति सीमा वहां से आरम्भ कर के चार पद तुल्य पौरुषी होती है । इस प्रकार के क्रम से पौष मास समाप्त होता है। अब माघ मास संबंधी कथन करते हैं-(ता हेमंताणं ततियं मासं कई णक्खत्ता णति) हेमन्तकालिन चार मास में तीसरा माघ मास को कितनी संख्यावाले एवं कौन नामवाले नक्षत्र समाप्त करते हैं ? उत्तर में श्री भगवान् कहते हैं-(ता तिणि णक्खत्ता ऐति तं जहा पुस्से अस्सेसा महा) पुष्य, अश्लेषा एवं मघा ये तीन नक्षत्र तीसरे माघ मास को અહોરાત્રથી આરંભ કરીને દરરોજ અન્ય અન્ય મંડળના સંક્રમણથી જે કોઈ પ્રકારથી પરાવતિત થાય છે, એ પિોષ માસના અંતના દિવસમાં વીસ આગળ અધિક રેખાસ્થ ચાર पानी पी३षी थाय छे. हुवे माने विस्तारपूर्व ४ छ,-(तस्स णं मासस्स चरिमे दिवसे लेहद्राणि चत्तारी पयाई पोरिसो भवइ) पियायभान पौषमासना सन्तना हिवसमा रेमास्थ અર્થાત્ પદના અંદરની સીમા ત્યાંથી આરંભ કરીને ચાર પગ તુલ્ય પૌરુષી થાય છે. આ પ્રકારના ક્રમથી પિષમાસ સમાપ્ત થાય છે. હવે માઘમાસ સંબંધી કથન કરવામાં આવે छ. (ता हेमंताग ततिय मासं कइणक्खत्त। ऐति) डेमन्त ना यार महीनाममाथी त्री माध માસને કેટલી સંખ્યાવાળા અને કયા નામના નક્ષત્ર સમાપ્ત કરે છે? ઉત્તરમાં શ્રી सगवान् डे छे. (ता तिणि णक्खत्ता ऐति तं जहा पुस्से अस्सेसा महा) पुष्य मवेषा અને મધા એ ત્રણ નક્ષત્ર ત્રીજા માઘમાસને સ્વયં અસ્ત થઈને અહોરાત્રને સમાપ્ત શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy