SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४३ दशमप्राभृतस्य दशमं प्राभृतगाभृत ____ ९३१ नक्षत्रं पौषमासस्य द्वितीयविभागस्थान् सप्त अहोरात्रान् नयति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिसमाप्तिमुपनयति, तदनन्तरं तृतीयं पुनर्वसुनक्षत्रं तृतीयविभागस्थान् अष्टौ अहोरात्रान् नयति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिसमाप्तिमुपनयति । एवमत्र सर्वसंख्या संकलनेन पौषमासस्य एकोनत्रिंशदहोरात्राः समाप्तिमुपगता भवन्ति, अवशिष्टं च अन्तिममेकमहोरात्रं चतुर्थ पुष्यनक्षत्रं नयति-स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिपूरयति, एवं चत्वारि नक्षत्राणि पौषमासं परिपूरयन्ति । अथ सूर्यस्य छायानु बर्तनप्रमाणमाह-'तंसि च णं मासंसि चउवीस अंगुलपोरिसीए छायाए सरिए अणुपरियट्टइ' तस्मिंश्च खलु मासे चतुर्विशत्यङ्गुलपौरुष्या छायया सूर्योऽनुपरिवर्त्तते । तस्मिन् विचार्यमाणे पौषमासे खलु चतुर्विंशत्यङ्गुलपौरुष्या-चतुर्विंशत्यगुलाधिकपौरुष्या छायया सूर्योऽनुप्रतिदिवसं परावर्तते, अर्थात् पौषमासे प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमआर्द्रा नक्षत्र पौषमास के दूसरे विभाग के सात अहोरात्र को स्वयं अस्त होकर अहोरात्र को समाप्त करके समाप्ति की तरफ ले जाता है। तत्पश्चात तीसरा पुनर्वसु नक्षत्र तीसरे विभाग के आठ अहोरात्र को स्वयं अस्त होकर अहोरात्र को समाप्त करते उसको समाप्ति की तरफ ले जाता है। इस प्रकार ये तीनों नक्षत्रों का भोगकाल के दिन संख्या को जोडने से पौषमास के उन्तीस अहोरात्र समाप्त होते हैं । अवशिष्ट अन्तिम एक अहोरात्र को चौथा पुष्य नक्षत्र स्वयं अस्त होकर अहोरात्र को समाप्त करके पूरित करता है। इस प्रकार चार नक्षत्र पौषमास को पूर्ण करते हैं । अब सूर्य की छायानुवर्तन का प्रमाण दिखलाते हैं (तसि च णं मासंसि चवीस अंगुलपोरिसीए छायाए सूरिए अणुपरियइ) विचार्यमान इस पौषमास में चौवीस अंगुल से कुछ अधिक पौरुषी छाया से सूर्य प्रतिदिवस परावर्तित होता है, अर्थात् पौषमास के प्रथम अहोरात्र से आरम्भ करके प्रतिदिन अन्य अन्य मंडल के संक्रमण से जिस પિતે અસ્ત થઇને અહોરાત્રને સમાપ્ત કરીને સમાપ્તિ તરફ લઈ જાય છે. તે પછી બીજું આદ્રા નક્ષત્ર પિષમાસના બીજા વિભાગના સાત અહોરાત્રને સ્વયં અસ્ત થઈને અહેરાત્રને સમાપ્ત કરીને સમાપ્તિ તરફ લઈ જાય છે. તે પછી ત્રીજું પુનર્વસુ નક્ષત્ર ત્રીજા વિભાગના આઠ અહોરાત્રને સ્વયં અસ્ત થઈને અહોરાત્રને સમાપ્ત કરીને તેને સમાપ્તિની તરફ સર્વ જાય છે, આ રીતે આ ત્રણે નક્ષત્રના ભંગ કાળના દિવસની સંખ્યાને મેળવવાથી પિષમાસના ઓગણત્રીસ અહોરાત્ર સમાપ્ત થાય છે. બાકીના એક દિવસને ચેવું પુષ્ય નક્ષત્ર સ્વયં અસ્ત થઈને અહોરાત્રને સમાપ્ત કરીને પૂરિત કરે છે. આ રીતે આ ચાર નક્ષત્ર પિષમાસને પણ ४रे छ. वे सूर्य नी छायानुक्त ननु प्रमाण पता छ.-(तंसि च माससि चउवालीस अंगुल पोरिसीए छायाए सूरिए अणुपरियट्टइ) वियायभान पोषमासमा यावीस मांगथी કંઈક વધારે પરૂષી છાયાથી સૂર્ય દરજ પરાવર્તિત થાય છે. અર્થાત્ પોષ માસના પ્રથમ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy