SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४३ दशमप्राभृतस्य दशमं प्राभृतप्राभृतम् ९२३ आश्विनमासं परिसमापयन्तीति वद भगवन्निति गौतमस्य प्रश्नं श्रुत्वा भगवानाह - 'तातिष्णि णक्खत्ता णेंति तं जहा-उत्तरापोडवया रेवइ अस्सिणी' तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा उत्तराप्रपा रेवती अश्विनी । तावदिति प्राग्वत् तृतीयम् आश्विनमासम् उत्तराभाद्रपदा रेवती अश्विनी चेति त्रीणि नक्षत्राणि स्वयमस्तंगमेनाहोरात्र - परिसमापकतया तम् आश्विनं मासं नयन्ति - समापकतया प्रवृत्तैः परिसमापयन्तीत्यर्थः । तेषामेव नक्षत्राणामहोरात्र परिमाणं विवृणोति - 'ता उत्तरापोडवया चोइस अहोरते णेइ, रेवई पण्णरस अहोरते णेइ, अस्सिणी एग अहोरत्तं णेइ' तावत् उत्तराप्रोष्ठपदा चतुर्दश अहोरात्रान् नयति रेवती पञ्चदश अहोरात्रान् नयति अश्विनी एकमहोरात्रं नयति । तावत् तेषु प्रतिपादितेषु त्रिषु नक्षत्रेषु उत्तराप्रोष्ठपदा - उत्तराभाद्रपदा नक्षत्रं तस्य प्रतिपाद्यमानस्याश्विनमासस्य प्रथमान् चतुर्दश अहोरात्रान् नयति- स्वयमस्तंमने नाहोरात्रपरिसमापकतया परिसमापयति ततः परं द्वितीयविभागस्थान पञ्चदश अहोरात्रान् रेवतीनक्षत्रं नयति - स्वयमस्तंगमनेनाहोरात्र परिसमापकतया परिसमापयति । एवमत्रोभयसंख्या मेलनेन एकोनत्रिंशदहोरात्राः गता भवन्ति, अव कहते हैं - ( ता तिणि णक्खत्ता र्णेति तं जहा- उत्तरापोट्ठवया रेवह अस्सिणी) तीसरा अश्विन मास को उत्तराभाद्रपदा रेवती एवं अश्विनी ये तीन नक्षत्र स्वयं अस्त होकर अहोरात्र को समाप्त कर के उस अश्विन मास को समाप्त करता है । उन्ही नक्षत्रों के अहोरात्र के परिमाण को कहते हैं - ( ता उत्तरापोडवया चोदस अहोरत्ते णेइ, रेवई पण्णरस अहोरते णेइ, अस्सिणी एगं अहोरत्तं इ) उनप्रतिपादित तीन नक्षत्रों में उत्तरामौष्ठपदा उत्तराभाद्रपदा नक्षत्र उस प्रतिपाद्यमान अश्विन मासका आदि के चौदह अहोरात्र को स्वयं अस्तगमन पूर्वक अहोरात्र को समाप्त करके पूर्ण करते हैं । तदनन्तद दूसरे विभाग के पंद्रह अहोरात्र को रेवती नक्षत्र स्वयं अस्तगमन पूर्वक पूरित करता है । प्रमाणे श्रीणीतमस्वामीना प्रश्नने सांलजीने श्री भगवान् छे छे.- ( ता तिष्णिक्ता तं जहा उत्तरापोटुवया रेवइ अस्सिणी) त्री आसोमासने उत्तराभाद्रपहा रेवती अने અશ્વિની એ ત્રણુ નક્ષત્ર સ્વયં અસ્ત થઇને અહેારાત્રને સમાપ્ત કરીને એ આશ્વિનમાસને सभाप्त १२ छे. आ नक्षत्राना अहोरात्रना परिमाणुने मतावे छे. - ( ता उत्तरापोवा चोदम अहोरत्ते णेइ, रेवइ पण्णरस अहोरते णेइ, अस्सिणी एगं अहोरन्तं णेइ) थे प्रतिપાતિ ત્રણ નક્ષત્રોમાં ઉત્તરપ્રૌપદા અર્થાત્ ઉત્તરાભાદ્રપદા નક્ષત્ર એ પ્રતિપાદ્યમન આશ્વિનમાસના પહેલાના ચૌદ અહેાાત્રને સ્વયં અસ્તગમન પૂર્ણાંક અહેારાત્રને સમાપ્ત કરીને પુફ્તિ કરે છે. તે પછી ખીજા વિભાગના પંદર અહારાત્રને રેવતી નક્ષત્ર પેાતાના અસ્તગમન પૂર્ણાંક પૂતિ કરે છે. આ બન્ને સંખ્યાને મેળવવાથી ઓગણત્રીસ અહેારાત્ર श्री सूर्यप्रक्षति सूत्र : १
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy