SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ ९२२ सूर्यप्रज्ञप्तिसूत्रे 'तसि च णं मासंसि अटुंगुलपोरिसीए छायाए सरिए अणुपरियट्टइ' तस्मिंश्च खलु मासे अष्टाङ्गुलपौरुध्या छायया सूर्य अनुपरिवर्तते । तस्मिन् विचार्यमाणे वर्षाकालस्य द्वितीये भाद्रपदमासे खल्विति वाक्यालंकारे अष्टाङ्गुलपौरुष्या--अष्टाङ्गुलाधिकपौरुष्या छायया सूर्यः अनुप्रतिदिन-प्रतिदिवसं परावर्तते-प्रतिनिवृत्तो भवति । अत्राप्ययं भावायों यथा भाद्रपदे मासे प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसंक्रान्त्या तथाकथमपि परावर्तते यथा तस्य भाद्रपदमासस्यान्ते अष्टाङ्गुलिका पौरुषी भवति, तदेव विस्तृतमाह'तस्स णं मासस्स चरिमे दिवसे द्वे पादे अष्टौ अङ्गुलानि पौरुषी भवति । तस्य भाद्रपदमासस्य खल्विति वाक्यालङ्कारे चरमे दिवसे-अन्तिमे दिवसे अष्टाङ्गुलाधिके द्वे पादे आष्टा गुलाधिकद्विपादप्रमाणा पौरुषी भवतीत्यर्थः । 'ता वासाणं ततियं मासं कइ णक्खत्ता गति' तावत् वर्षाणां तृतीयं मासं कति नक्षत्राणि नयन्ति ? । तावत्-तत्र वर्षाणां-वर्षाकालस्य तृतीयं-अश्वयुजिमासं-आश्विनं मासं कति संख्यकानि-किं नामधेयानि नक्षत्राणि नयन्तिअब पौरुषी का प्रमाण कहते हैं-(तंसि च णं मासंसि अटुंगुलपोरिसीए छायाए सरिए अणुपरियहइ) विचार्यमाण वर्षाकाल के दूसरे भाद्रपद मास में आठ अंगुल से कुछ अधिक पौरुषी छाया से सूर्य प्रतिदिवस प्रतिनिवृत्त माने परावर्तित होता है । यह कहने का भाव यह है कि-भाद्रपद मास में प्रथम अहोरात्र से आरम्भ कर के प्रतिदिवस अन्य अन्य मंडल का संक्रमण कर के जिस किसी प्रकार परावर्तित होता है। भाद्रपद मास के अन्त में आठ अंगुल की पौरुषी छाया होती है ऐसा जो कहा है इसी को विस्तृत रूप से कहते हैं(तस्स णं मासस्स चरिमे दिवसे दो पादाइं अट्ट अंगुलाई पोरिसी भवइ) भाद्रपद मास के अन्तिम दिवस में अष्टांगुलाधिक दो पाद प्रमाणवाली पौरुषी होती है । (ता वासाणं ततियं मासं कइ णक्खत्ता ऐति) वर्षाकाल के तीसरे अश्विन मास में कितनी संख्यावाले एवं किस नामवाले नक्षत्र आश्विन मास को समाप्त करते हैं ? इस प्रकार गौतमस्वामी के प्रश्न को सुनकर श्रीभगवान् (तसि च णं मासंसि अद्वगुलपोरिसीए छायाए सूरिए अणुपरियटुइ) वियाय भान વર્ષા કાળના બીજા ભાદરવા માસમાં આઠ આંગળથી કંઈક વધારે પૌરૂષી છાયાથી સૂર્ય પ્રતિદિવસ પ્રતિનિવૃત્ત એટલે કે પરાવર્તિત થાય છે. કહેવાનો ભાવ એ છે કે-ભાદરવા માસમાં પહેલી અહેરાત્રીથી આરંભીને દરરોજ અન્ય અન્ય મંડળનું સંક્રમણ કરીને જેમ તેમ પરાવર્તિત થાય છે. ભાદરવા માસના અંતમાં આઠ આંગળની પૌરૂષી છાયા હોય છે. તેમ छ मेने विस्तार पूर्व सभानवे छ.-(तस्स णं मासम्स चरिमे दिवसे दो पादाई अटू अंगुलाई पोरिसी भवइ) मा४२१॥ भासना छेदा हिवसमां मधिर मे पाह प्रभानी पी३षी थाय छ. (ना वासाणं ततियं मासं कइ णक्खत्ताणे ति) altणना alon આ માસમાં કેટલા અને કયા નામના નક્ષત્ર આસમાસને સમાપ્ત કરે છે? આ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy