SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ . ..... . . . ... ......... सूर्यज्ञप्तिप्रकाशिका टीका सू० ४३ दशमप्राभृतस्य दशमं प्राभृतप्राभृतम् ९२१ वया अट्ट अहोरत्ते णेइ उत्तरापोटक्या एगं अहोरत्तं णेइ' तावत् धनिष्ठा नक्षत्रं चतुर्दश अहोरात्रान् नयति शतभिषा सप्त अहोरात्रान् नयति, पूर्वाभाद्रपदा अष्टौ अहोरात्रान् नयति, उतराप्रोष्ठपदा एकमहोरात्र नयति । तावदिति प्राग्वत् तत्र चतुर्पु नक्षत्रेषु प्रथमं धनिष्ठानक्षत्र तस्मिन् भाद्रपदे मासे प्रथमान् चतुर्दश अहोरावान् स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयति-परिपूरयति, ततः परं द्वितीयं शतभिषानक्षत्रं द्वितीयविभागस्थान् सप्ताहोरात्रान् स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयति-परिसमापयति, तदनन्तरं तृतीयविभागस्थान् अष्टौ अहोरात्रान् तृतीयं पूर्वाभाद्रपदानक्षत्रं स्वयमस्तंगमनेनाहोरात्रपरिसभापकतया नयति-परिपूरयति, एवमत्र सर्वसंख्या संकलनया एकोनत्रिंशत् अहोरात्राः भवन्ति, ततः परमवशिष्टम् एकमहोरात्रम् उत्तरापौष्ठपदा-उत्तराभाद्रपदानक्षत्रं नयति-परिसमापयति । एवमेनं भाद्रपदमासं धनिष्ठादीनि चत्वारि नक्षत्राणि क्रमेण स्वयमस्तंगमनेन अहोरात्रपरिमभापकतया नयन्ति-समापयन्तीति । ततः पौरुपिप्रमाणं कथयतिणेई सयभिसया सत्त अहोरत्ते णेइ, पुव्वाभद्दवया अट्ट अहोरत्ते णेइ उत्तरा पोहया एगं अहोरत्तं णेइ) ये चार नक्षत्रों में पहला धनिष्ठा नक्षत्र भाद्रपद मास के प्रथम के चौदह अहोरात्रों को अपने स्वयं अस्तगमन पूर्वक अहोरात्र को समाप्त करते हैं। तदनन्तर दूसरा शतभिषा नक्षत्र दूसरे विभाग के सात अहोरात्र को स्वयं अस्त गमन पूर्वक अहोरात्र को समाप्त कर के पूर्ण करते हैं। तत्पश्चात् तीसरे विभाग के आठ अहोरात्र को तीसरा पूर्वाभाद्रपदा नक्षत्र स्वयं अस्त गमन पूर्वक अहोरात्र को समाप्त कर के पूरित करते हैं । इस प्रकार यहां पर सर्व संख्या का संकलन करने से उन्तीस अहोरात्र गत होते हैं । तदनन्तर शेष एक अहोरात्र को उत्तराप्रौष्ठपदा अर्थात् उत्तराभाद्रपदा नक्षत्र समाप्त करता है। इस प्रकार भाद्रपद मास को धनिष्ठादि चार नक्षत्र क्रम से स्वयं अस्त होकर अहोरात्र को समाप्त कर के पूर्ण करते हैं। ५४ ४ छ-(ता धणिया चोइस अहोरत्ते णेई सयभिसया सत्त अहोरने णेइ, पुवामहवया अटु अहोरत्ते णेइ उत्तरापोटुवया एगं अहोरत्ते णेइ) २॥ यार नक्षत्रीमा पदु धनिष्ठा નક્ષત્ર ભાદરવા માસના પહેલાના ચદ અહોરાત્રને સ્વયં અસ્તગમન પૂર્વક અહોરાત્રને સમાપ્ત કરીને પૂતિ કરે છે. તે પછી બીજું શતભિષાનક્ષત્ર બીજા વિભાગના સાત અહોરાત્રને પોતે અસ્તગમન પૂર્વક અહોરાત્રને સમાપ્ત કરીને પુરિત કરે છે, તે પછી ત્રીજા વિભાગના આઠ અહોરાત્રને ત્રીજું પૂર્વાભાદ્રપદા નક્ષત્ર પિતાના અસ્તગમન પૂર્વક અહોરાત્રને સમાપ્ત કરીને પુરિત કરે છે. આ રીતે અહીંયાં બધી સંખ્યાને મેળવવાથી ઓગણત્રીસ અહોરાત્ર ગત થાય છે. તે પછી બાકીના એક અહોરાત્રને ઉત્તરપ્રૌષપદા અર્થાત્ ઉત્તરાભાદ્રપદા નક્ષત્ર સમાપ્ત કરે છે. આ રીતે ભાદરવા માસને ધનિષ્ટાદિ ચાર નક્ષત્ર કમથી સ્વયં અસ્ત થઈને અહેરાત્રને સમાપ્ત કરતા કરતા પૂર્ણ કરે છે. હવે પૌરૂષીનું પ્રમાણ બતાવે છે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy