SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ % 3DTIMESermone meman % 3D सूर्यज्ञप्तिप्रकाशिका टीका सू० ४२ दशमप्राभृतस्य नवमं प्राभृतप्राभृतम् ९०३ 'ता सवणे णक्खत्ते तितारे पण्णत्ते' तावत् श्रवणनक्षत्रं त्रितारं प्रज्ञप्तम् । तावदिति प्राग्वत् द्वितीयं श्रवणनक्षत्रं त्रितार-तारा त्रयोपेतं प्रज्ञप्तं-प्रतिपादितम् । तत्र तिस्रस्ताराः सन्तीत्यर्थः । पुनगौतमः पृच्छति-'ता धणिट्ठा णक्खत्ते कइ तारे पण्णत्ते' तावत् धनिष्ठानक्षत्रं कतितारं प्रज्ञप्तम् ? । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये तृतीयं धनिष्ठा नक्षत्र कतितारं-कियताभिः ताराभिरुपेतं प्रज्ञप्तम्-प्रतिपादितमिति कथय । 'ता धणिट्ठा णक्खत्ते पणतारे पण्णत्ते' तावत् धनिष्ठानक्षत्रं पञ्चतारं प्रज्ञप्तम् । तावदिति प्राग्वत् तृतीयं धनिष्ठानक्षत्रं खलु पञ्चतारं-पञ्चसंख्यकतारोपेतं प्रज्ञप्त-प्रतिपादितं वर्त्तते । पुनगौतमः पृच्छति'ता सयभिसया णक्खत्ते कइ तारे पण्णते तावत् शतभिषानक्षत्रं कतितारं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये चतुर्थ शतभिपानक्षत्रं कतितारं-कियतीभिः ताराभिरूपेतं प्रतिपादितम् । ततो भगवानाह-'ता सयभिसया णक्खत्ते सयतारे पण्णत्ते' तावत् शतभिषानक्षत्रं शततारं प्रज्ञप्तम् । तावदिति पूर्ववद , चतुथै शतभिपानक्षत्रं शततारोपेत-शतसंख्याभिः ताराभिरूपेतं प्रतिपादितम् । पुनगौतमः प्रश्नयति-ता पुव्वापोट्टवया णक्वत्ते तीन ताराओं से युक्त प्रतिपादित किया है, अर्थात् श्रवण नक्षत्र में तीन तारे होते हैं। श्रीगौतमस्वामी पूछके हैं(ता धणिट्ठाणक्खत्ते कइ तारे पण्णत्ते अठाईस नक्षत्रों में तीसरा धनिष्ठा नक्षत्र कितने तारावाला कहा है ? उत्तर में भगवान् कहते हैं-(ता धनिट्ठा णखत्ते पणतारे पण्णत्ते) तीसरा धनिष्ठा नक्षत्र पांच तारा वाला प्रतिपादित किया है। श्रीगौतमस्वामी पूछते हैं-(ता सयभिसया णक्खत्ते कइ तारे पणत्ते) अठाईस नक्षत्रों में चौथा शतभिषा नक्षत्र कितने तारा वाला कहा है ? उत्तर में श्री भगवान् कहते हैं-(ता सभिसया णक्खत्ते सय तारे पण्णत्ते) चौथा शतभिषा नक्षत्र शत ताराओं से युक्त प्रतिपादित किया है । गौतमस्वामी पूछते हैं (ता पुव्वापोट्टवया णक्खत्ते कइ तारे पण्णत्ते) अठाईस नक्षत्रों में पांचवां पूर्वाग्रौष्ठपदा अर्थात् पूर्वाभाद्रपदा नक्षत्र कितने तारे वाला कहा है ? उत्तर में भगवान श्री कहते हैं-(ता पुवापोट्टवया णक्खत्ते યુક્ત પ્રતિપાદિત કરેલ છે. અર્થાત્ શ્રવણ નક્ષત્રમાં ત્રણ તારાઓ હોય છે. શ્રીગૌતમસ્વામી पूछे छे. (ता धणिवा णक्खन कहतारे पण्णते) मध्यावीस नक्षत्रीमा त्री धनिष्ठा नक्षत्र 20 तासावा ? उत्तरमा पन्थी ४७ छ (ता धणिटु णक्खत्ते पणतारे पण्णते)त्री धनिष्ठा नक्षत्र पाय तारापोवाणु प्रतिपादित ४२८. श्रीगौतमस्वामी यूछे छे (वा सयभिसया णक्खत्ते कइतारे पण्णत्ते) २४यावीस नक्षत्रमा याथु शतभिषा नक्षत्र 21 तारामवाणुस छ ? उत्तरमा श्री भवान् ४ छ(ता सयभिसया णक्खत्ते सयतारे पण्णत्ते) याथु शतमिषा नक्षत्र से ताराम पाणु प्रतिपाहित २ , श्री गौतभरपाभी पूछे छे (ता पुव्वापोटुवया णक्खत्ते कइतारे पण्णत्ते) १४यवीस नक्षत्रीमा पांचभु पूर्वापी ४५६॥ अर्थात् पूर्वाभाद्रह नक्षत्र 31 तारामावाणु ४८ छ ? उत्तरमा मापानश्री ४डे छ (ता पुव्वापोट्ट શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy