SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ ९०४ सूर्यप्राप्तिसूत्रे कइ तारे पण्णत्ते' तावत् प्रौष्ठपदानक्षत्रं कतितारं प्रज्ञप्तम् ! । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये पञ्चमं पूर्वाग्रौष्ठपदा-पूर्वाभाद्रपदा नक्षत्रं कतितारं-कियतीभिः ताराभिरुपलक्षितं प्रज्ञप्त-प्रतिपादितमस्ति । ततो भगवानाह-'ता पुव्वापोट्ठवया णक्खत्ते दुतारे पण्णत्ते तावत् पूर्वाग्रौष्ठपदानक्षत्रं द्वितारं प्रज्ञप्तम् । तावदिति प्राग्वत् पञ्चमं पूर्वाभाद्रपदानक्षत्रं द्वितार-ताराद्वयोपेतं प्रतिपादितम् । 'एवं उत्तरा वि' एवत् उत्तरापि । एवं-पूर्वाभाद्रपदा नक्षत्रवत् षष्ठमुत्तराभाद्रपदा नक्षत्रमपि ताराद्वयेनोपलक्षितं प्रतिपादितं वर्तते । पुनगौतमः पृच्छति-'ता रेवई णक्खत्ते कइ तारे पण्णत्ते' तावत् रेवतीनक्षत्रं कतितारं प्रज्ञप्तम् । तावदिति प्राग्वत् अष्टाविंशते नक्षत्राणां मध्ये सप्तमं रेवतीनक्षत्रं कतितारं-कियतीभिस्ताराभिरुपलक्षितं प्रज्ञप्तम् । ततो भगवानाह-'ता रेवई णक्खत्ते वत्तीसति तारे पण्णत्ते' तावत् रेवतीनक्षत्रं द्वात्रिंशत्तारं प्रज्ञप्तम् । तावदिति पूर्ववत् सप्तमं रेवतीनक्षत्रं खलु द्वात्रिंशतसंख्याभिः ताराभिरूपलक्षितं प्रज्ञप्त-रेवतीनक्षत्रे द्वात्रिंशत् संख्यकाः ताराः सन्तीत्यर्थः। पुनीतमः प्रश्नयति यथा-'ता अस्सिणी णक्खत्ते कइ तारे पण्णत्ते' तावत् अश्विनी नक्षत्रं दुतारे पण्णत्ते) पांचवां पूर्वाभाद्रपदा नक्षत्र दो ताराओं से युक्त प्रतिपादित किया है। (एवं उत्तरावि) पूर्वाभाद्रपदा नक्षत्र के कथनानुसार छठा उत्तराभाद्रपदा नक्षत्र भी दो तारावाला प्रतिपादित किया है। श्री गौतमस्वामी(ता रेवई णक्खत्ते कइ तारे पण्णत्ते) अठाईस नक्षत्रों में सातवां रेवती नक्षत्र कितने तारावाला प्रज्ञप्त किया है ? श्री भगवान्-(ता रेवइ णक्खत्ते बत्तीसति तारे पण्णत्ते) सातवां रेवती नक्षत्र बत्तीस ताराओं से युक्त प्रतिपादित किया है। अर्थात रेवती नक्षत्र में बत्तीस तारे होते हैं। श्रीगौतमस्वामी-(ता अस्मिणी णवत्ते कइ तारे पण्णत्ते) अठाईस नक्षत्रों में आठवां अश्विनी कितने तारा वाला कहा है ? श्रीभगवान्-(ता अस्सिणी णक्खत्ते ति तारे पण्णत्ते) आठवां अश्विनी नक्षत्र तीन ताराओं वाला प्रतिपादित किया वया णक्खत्ते दुतारे पण्णत्ते) पायभु पूर्वाभाद्रा नक्षत्र मे तारामी युक्त प्रतिपादित रेशी छ. (एवं उत्तरा वि) पूर्वाभाद्रप। नक्षत्रना ४थनानुसार छ उत्तराभाद्रप नक्षत्र पामे तारामावाणु प्रतिपाहित ४२ छ, श्री गौतभाभी-(ता रेवई णखत्ते कइतारे ) અઠવ્યાવીસ નક્ષત્રોમાં સાતમું રેવતી નક્ષત્ર કેટલા તારાઓવાળું પ્રજ્ઞપ્ત કરેલ छ ? श्री भगवान (ता रेवइ णक्खत्ते बत्तीसतितारे पण्णते) सातभु रेवती नक्षत्र मत्रीस તારાઓથી યુક્ત પ્રતિપાદિત કરેલ છે. અર્થાત્ રેવતી નક્ષત્રમાં બત્રીસ તારાઓ હોય છે. श्री गीतमस्याभी-(ता अस्सिणी णक्खत्ते कइतारे पण्णत्ते) मायावीस नक्षत्रोमा मा भु अश्विनी नक्षत्र 21 तारामवाणु ४८ छ ? श्री मापान-(ता अस्सिणी णक्खत्ते तितारे gar) આઠમું અશ્વિની નક્ષત્ર ત્રણ તારાઓવાળું પ્રતિપાદિત કરેલ છે, તમે પણ એ प्रभाग पाताना शिष्याने प्रतिपाहत ४रीने ४ा. (एवं सव्वे वि पुच्छिज्जति) पूरित શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy