SearchBrowseAboutContactDonate
Page Preview
Page 914
Loading...
Download File
Download File
Page Text
________________ ९०२ सूर्यप्राप्तिसूत्रे णम् आख्यातं प्रतिबोधितम् इति कृपया वदेत् कथय भगवन्नित्यर्थः । एवं सामान्यतः प्रश्न कृत्वापि सम्प्रति प्रतिनक्षत्रं पृच्छति-'ता एएसिणं अट्ठावीसाए णक्खत्ताणं अभीई णक्खत्त कई तारे पण्णत्ते ?' तावत् अष्टाविंशते नक्षत्राणाम् अभिजिन्नक्षत्रं कतितारं प्रज्ञप्तम् ? तावदिति प्रथमोक्तवत् एतेषां-पूर्वप्रतिपादितानाम् अष्टाविंशतिसंख्यानां नक्षत्राणां मध्ये यत् युगादि वोधकं प्रथमाख्यम् अभिजिनामकं नक्षत्रं प्रतिपादितमस्ति तनक्षत्रं कतितारं-कियसंख्याभिः ताराभिरुपेतम् अभिजिम्नक्षत्रं प्रज्ञप्त-प्रतिपादितमिति कथय भगवन् ? । इति गौतमस्य प्रश्नं श्रुत्वा भगवानाह-'ता अभिई णक्खत्ते तितारे पण्णने' तावत् अभिजिनक्षत्र त्रितारं प्रज्ञप्तम् । तावदिति पूर्ववत् अभिजिन्नक्षत्रं खलु त्रितारं-त्रितारोपेतं प्रज्ञप्तम्-अभिजिनक्षत्रे त्रिग्रमाणास्ताराः सन्तीत्यर्थः । पुनीतमः पृच्छति-'ता सवणे णक्खत्ते कइ तारे पण्णत्ते' तावत् श्रवणनक्षत्र कतितारं प्रज्ञप्तम् ! । अष्टाविंशते नक्षत्राणां मध्ये द्वितीयं श्रवणनक्षत्रं कतितारकं-कियतीभिः ताराभिरुपेतं प्रज्ञप्त-प्रतिपादितम् । ततो भगवानाहकहे गये नक्षत्रों का ताराम माने ताराओं का प्रमाण आपने कहा है ? वह कृपा कर कहिये इस प्रकार सामान्य से प्रश्न कर के अब प्रतिनक्षत्र को लेकर प्रश्न करते हैं-(ता एएसिणं अट्ठावीसाए णक्खत्ताणं अभीई णक्खत्ते कइतारे पण्णत्ते) पूर्वप्रतिपादित अठाईस नक्षत्रों में युग का आदि बोधक पहला अभिजित नक्षत्र प्रतिपादित किया है वह अभिजित् नक्षत्र कितने तारावाला कहा है ? वह कहिये । इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर श्री भगवान कहते हैं--(ता अभिई णक्वत्त तितारे पण्णत्ते) अभिजित् नक्षत्र तीन ताराओं से युक्त कहा है। अर्थात् अभिजित् नक्षत्र में तीन ताराएं होते हैं। श्री गौतमस्वामी पूछते हैं-(ता सवणे णवत्ते कइ तारे पण्णत्ते) अठाईस नक्षत्रों में दूसरा श्रवण नक्षत्र कितने तारावाला प्रतिपादित किया है ? भगवान् कहते हैं-(ता सवणे णक्खत्ते तितारे पण्णत्ते) दूसरा श्रवण नक्षत्र વસ્તુના આધારથી અભિજીત વિગેરે પહેલાં કહેલ અડયાવીસ નક્ષત્રોના તારા એટલે કે તારાઓનું પ્રમાણ આપે કહેલ છે? તે આપ કૃપા કરીને કહે આ રીતે સામાન્યથી પ્રશ્ન शन वे ४२४ नक्षत्राने साधने प्रश्न ४२ छे. (ता पएसिणं अदावीसाए णक्खत्ताणं अभीई णक्खत्ते कइ तारे पण्णत्ते) पडदा प्रतिपाहित म४यावीस नक्षत्रमा युगना माहि माघ પહેલું અભિજીત નક્ષત્રનું પ્રતિપાદન કરેલ છે તે અભિજીત નક્ષત્ર કેટલા તારાવાળું કહેલ છે? તે આપ મને કહે આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને શ્રી ભગવાન કહે છે (ता अभिई णक्खत्ते तितारे पण्णत्ते) अमित नक्षत्र ३ तारापोवाणु ४ छ. अर्थात् अमित नक्षत्रमा र तारायाय छे. श्रीगोतमस्थाभी पूछे छे । (ता सवणे णक्खत्ते कइ तारे पण्णत्ते) म४यावीस नक्षत्रोमा मा श्रव नक्षत्र 20 तारामवाणु प्रतिपाहित ४२० छ. श्रीभगवान् ४ छ-(ता सवणे णक्खत्ते, ति तारे पण्णत्ते) मा श्रवY नक्षत्र नताशमाथी શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy