SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ सुर्यज्ञप्तिप्रकाशिका टीका सू० ४२ दशमप्राभृतस्य नवमं प्राभृतप्राभूतम् ९०१ टीका-संप्रवृत्तस्य दशमस्य प्राभृतस्य (योगे किं ते वस्तु आख्यातम) इत्यस्याष्टमे प्राभृतप्राभृते नक्षत्राणां संस्थानस्वरूपविषयकं प्रश्नोत्तररूपम् एकचत्वारिंशतं सूत्र विस्तृतखपं व्याख्याय सम्प्रति नवमेऽस्मिन् प्राभृतप्राभृतेऽर्थाधिकारसूत्रे प्रतिनक्षत्र ताराप्रमाणं वक्तुकामः तद्विषयकं प्रश्नोत्तरस्वरूपं 'ता कहं ते तारग्गे' इत्यादिना विवृण्वन्नाह-'ता कहं ते तारग्गे आहिएत्ति वएज्जा!' तावत् कथं ते ताराग्रम् आख्यातमिति वदेत् । तावत्श्रूयतां तावत् भगवन् ! अन्यत् प्रष्टव्यमस्ति, पूर्व नक्षत्राणां स्वरूपं यत् प्रतिपादितं तत्र ताराप्रमाणं नोक्तं तेन तद्विषयकं ज्ञानविशेष प्रष्टुकामोऽस्मि तावत् । कथं-केन प्रकारेणकया वा युक्त्या-केन वा आधारेण-स्वप्रज्ञया प्रत्यक्षीकृतवस्त्वाधारतो वा ते-त्वया भगवन् ! नक्षत्राणां-अभिजिदाद्यष्टाविंशति संख्यानां प्रागुक्तानां नक्षत्राणां ताराग्रं-ताराप्रमा नववां प्राभृतप्राभृत का प्रारंभटीकार्थ-प्रवर्तमान इस दसवें प्राभृत का (योगे किं ते वस्तु आख्यातम्) आप के मत से योग के विषय में किस प्रकार से कहा है ? इस विषय में आठवें प्राभृतप्राभृत में नक्षत्रों के संस्थान स्वरूप के सम्बन्ध में प्रश्नोत्तर रूप से इकतालीसवां सूत्र सविस्तर रूप से व्याख्यात कर के अब नववें इस प्राभृतप्राभृत में अर्थाधिकार सूत्र में प्रति नक्षत्रों के तारा का प्रमाण कहने की इच्छा से उस विषय सम्बन्ध में प्रश्नोत्तर रूप से कथन करते हैं-इसमें श्रीगौतमस्वामी पूछते हैं-(ता कहं ते तारग्गे आहितेति वएज्जा) हे भगवान् अन्य विषय पृष्टव्य है परंच इस समय पूर्व में आपने नक्षत्रों के स्वरूप का प्रतिपादन किया है, उसमें ताराओं का प्रमाण कहा नहीं है अतः उसके संम्बन्ध में पूछता हूं कि आपने किस प्रकार अथवा किस युक्ति से वा किस आधार से अथवा अपनी प्रज्ञा से प्रत्यक्ष की गई वस्तु के आधार से अभिजिदादि अठाईस पहले નવમા પ્રાભૃતપ્રાભૃતને પ્રારંભ Nथ :- प्रयसित २0 ४समा प्रामृतना (योगे कि ते वस्तु आखातम्) आपना મતથી એગના વિષયમાં કેવી રીતે કહેલ છે ? આ વિષયમાં આઠમા પ્રાભૃતપ્રાભૃતમાં નક્ષત્રના સંસ્થાનના સ્વરૂપ વિષે પ્રશ્નોત્તરરૂપથી એકતાળીસમું સૂત્ર વિસ્તારપૂર્વક વ્યા ખ્યાત કરીને હવે આ નવમા પ્રાકૃતપ્રાભૂતમાં અર્વાધિકારસૂત્રમાં દરેક નક્ષત્રના તારાનું પ્રમાણુ કહેવાની ઈચ્છાથી એ વિષયના સંબંધમાં પ્રશ્નોત્તર રૂપથી કથન કરવામાં આવે છે. मामा श्रीगीतभाभी पूछे छे (ता कहं ते तारग्गे अहिते ति वएज्जा) भगवान् मन्य વિષયમાં પૂછવા નું છે પરંતુ અત્યારે પહેલાં આપે નક્ષત્રના સ્વરૂપનું પ્રતિપાદન કરેલ છે. તેમાં તારાઓનું પ્રમાણ આપે કહેલ નથી. તેથી તેના સંબંધમાં પૂછું છું કે આપે કેવી રીતે અથવા કઈ યુક્તિથી અથવા કયા આધારથી અથવા આપની પ્રજ્ઞાથી પ્રત્યક્ષ કરેલ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy