SearchBrowseAboutContactDonate
Page Preview
Page 897
Loading...
Download File
Download File
Page Text
________________ सूर्यशप्तिप्रकाशिका टोका सू० ४१ दशमप्राभृतस्य अष्टमं प्राभृतप्राभृतम् ८८५ प्रज्ञप्तम् । तावदिति प्राग्वत् एतेषामष्टाविंशते नक्षत्राणां मध्ये तृतीयं धनिष्ठानक्षत्रं कि संस्थितं-कीदृशं किं स्वरूप प्रज्ञप्तमिति कथय भगवन् ! । ततो भगवानाह-'ता सउणिपलीणसंठिए पण्णत्ते' तावत् सउणिपलीनकसंस्थितं प्रज्ञप्तम् । तावदिति प्राग्वत् तृतीयं धनिष्ठानक्षत्रं तु सउणिपलीनकसदृशं वत्तते । सउणिपलीनकं-श्रेणीरूप-दीर्घाकारं वाद्यविशेष-भमर्दलाख्यं वाद्यविशेष (मृदङ्ग इति भाषाप्रसिद्धं) तत्सदृशं धनिष्ठानक्षत्रस्य स्वरूपं वर्तत इति । पुन गौतमः प्रश्नयति-'ता सयभिसया णक्खत्ते किं संठिए पण्णत्ते !' तावत् शतभिषानक्षत्रं किं संस्थितं प्रज्ञप्तम् ? । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये शतभिषानामकं नक्षत्रं किं संस्थितं-किमाकारं प्रज्ञप्तम् ! ? ततो भगवानाह-'ता पुप्फोवयारसंठिते पण्णत्ते' तावत् पुष्पोपचारसंस्थितं प्रज्ञप्तम् । तावदिति प्राग्वत् चतुर्थ शतभिषानक्षत्रं पुष्पोपचार भाजने सज्जिता पुष्पाकारसदृशमाकाशे दृश्यते अर्थात् वृत्ताकारोपहारपात्रेउलिकायां प्रसारितश्वेतपुष्पसदृशं-शतसंख्यकताराभिरूपेतं विलसत् शततारा (शतभिषा) कहा है ? उत्तर में श्रीभगवान् कहते हैं-(ता सउणि पलीणसंठिए पण्णत्ते) तीसरा धनिष्ठा नक्षत्र शकुनोपलीनक के आकार जैसा कहा है शकुनीपलोनक श्रेणी रूप दीर्घाकार के वाद्य विशेष को कहते है जिसे भाषा में मृदंग कहते हैं उसके समान आकारवाला धनिष्ठा नक्षत्र कहा गया है। श्रीगौतमस्वामी फिरसे पूछते हैं-(ता सयभिसया णक्खत्ते किं संठिए पण्णत्ते) अठाईस नक्षत्रों में शतभिषा नाम का नक्षत्र किस प्रकार के आकारवाला कहा है ? उत्तर में श्रीभगवान् कहते हैं-(ता पुप्फोवयारसंठिए पण्णत्ते) चौथा शतभिषा नक्षत्र पुष्पोपचार अर्थात् पात्र में सजित पुष्प के आकार के समान आकारवाला है। अर्थात् वर्तुलाकार उपहार पात्र में प्रसारित श्वेत पुष्प के समान होता है, शतसंख्यक ताराओं से युक्त शततारा माने शतभिषा नक्षत्र आकाश में विलसित होते हैं। श्रीगौतमस्वामी फिर से पूछते हैं-(ता આ અઠયાવીસ નક્ષત્રોમાં ત્રીજું ઘનિષ્ઠા નક્ષત્ર કેવા પ્રકારના આકારવાળું કહે છે? उत्तरमा श्रीमान् ४ छ- (ता सणिपलोणसंठिए पण्णत्ते) श्री धनिष्ठा नक्षत्र શકુની લીનકના જેવા આકારવાળું કહેલ છે. શકુની પલીનક શ્રેણીરૂપ લાંબા આકારના વાદ્ય વિશેષને કહે છે જેને ભાષામાં મૃદંગ કહે છે. તેના જેવા આકારવાળું ધનિષ્ઠા नक्षत्र ४ छ. श्रीगौतमस्वामी शथी पूछे छ.- (ता सयभिसया णक्खत्ते कि संठिए पण्णत्ते) અઠયાવીસ નક્ષત્રમાં શતભિષા નામનું નક્ષત્ર કેવા પ્રકારના આકારવાળું કહેલ છે? उत्तरमा श्रीमावान् ४९ छ- (ता पुप्फोवयारसंठिए पण्णत्ते) याथु शतभिषानक्षत्र पुण्याપચાર અર્થાત્ પાત્રમાં સજજ કરેલ પુષ્પના આકારના સમાન આકારવાળું છે. અર્થાત્ ગોળ આકારના ઉપહાર પાત્રમાં ફેલાયેલ ધાળા પુષોના સમાન હોય છે. એ સંખ્યાવાળા તારાઓથી યુક્ત શતતારા એટલેકે શતભિષા નક્ષત્ર આકાશમાં વિકસિત હોય છે. શ્રી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy