SearchBrowseAboutContactDonate
Page Preview
Page 898
Loading...
Download File
Download File
Page Text
________________ - सूर्यप्रक्षप्तिसूत्रे नक्षत्रमाकाशे विलसति । पुन गौतमः पृच्छति-'ता पुवापोवया णक्खत्ते कि संठिए पण्णत्ते' तावत् पूर्वाग्रौष्ठपदानक्षत्रं किं संस्थितं प्रज्ञप्तम् । तावदिति प्राग्वत् अष्टाविंशते नक्षत्राणां मध्ये पञ्चमं पूर्वापौष्ठपदा-पूर्वाभाद्रपदानक्षत्रं किं संस्थितं किमाकारं प्रज्ञप्तम्-प्रतिपादितम् । ततो भगवानाह-'ता अवड्डवावी संठिए पण्णत्ते' तावत् अपार्द्धवापी संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् पञ्चमं पूर्वाभाद्रपदानक्षत्रं खलु अपार्द्धवापी सदृशं या अपार्दा सा चासौ वापी च अपार्दावापी चतुरस्रा वापी भवति, तस्या अर्द्धवत् स्थितम् अर्द्धवापीवत् संस्थितं संस्थान स्वरूपं यस्य नक्षत्रस्य तत् अर्द्धवापी संस्थितं पूर्वाभाद्रपदा नक्षत्रमाकाशे रात्रौ दृश्यत इति । 'एवं उत्तरावि' एवम् उत्तरापि । “एवं-प्रथमोक्तपूर्वाभाद्रपदानक्षत्रस्वरूपवत उत्तरापि षष्ठम् उत्तराभाद्रपदा नक्षत्रमपि ज्ञेयम् । उत्तराभाद्रपदा नक्षत्रमपि अर्द्धवापी सदृशमेव ज्ञेयमिति । पुन गौतमः पृच्छति-'ता रेवई णक्खत्ते किं संठिए पण्णत्ते !' तावत् रेवतीनक्षत्रं किं संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये सप्तम पुच्वापोटावया णक्खत्ते किं संठिए पण्णत्ते) अठाईस नक्षत्रों में पांचवां पूर्वा प्रौष्ठपदा नक्षत्र अर्थात् पूर्वाभाद्रपदा नक्षत्र किस प्रकार के आकार वाला कहा है ? श्रीभगवान कहते हैं-(ता अवडवावी संठिए पण्णत्ते) पांववां पूर्वाभाद्रपदा नक्षत्र अपाढे वापी के समान आकारवाला कहा है । चतुरस्राकार वापी होती है उसके अर्ध भाग के समान माने अर्धाकार वापी के समान जिसका संस्थान स्वरूप हो वह अर्द्ध.वापी संस्थित पूर्वाभाद्रपदा नक्षत्र आकाश में रात्रि में दिखता है । (एवं उत्तरावि) पूर्वोक्त पूर्वाभाद्रपदा नक्षत्र के संस्थान जैसे संस्थानवाला छठा उत्तराभाद्रपदा नक्षत्र को भी समझ लेवें । अर्थात उत्तराभाद्रपदा नक्षत्र भी अर्ध वापी के आकार जैसा कहा है। श्री गौतमस्वामी फिर से पूछते हैं-(ता रेवई णक्खत्ते किं संठिए पण्णत्ते) अठाईस नक्षत्रों में सातवां रेवती नक्षत्र का आकार किस प्रकार का कहा है ? गीतमस्वामी शथी पूछे छ- (ता पुव्वापोद्ववया णक्खने किं संठिए पण्णत्ते) यावीस નક્ષત્રોમાં પાંચમું પૂર્વાશ્રેષ્ઠપદા નક્ષત્ર અર્થાત્ પૂર્વાભાદ્રપદા નક્ષત્ર કેવા પ્રકારના આકાર पाण' ४ छ ? श्रीमावान् ४ छ- (ता अक्ड्ढवावीसंठिए पण्णत्ते) पायभु yafnद्र પદા નક્ષત્ર અપાઈવાવના જેવા આકારનું કહેલ છે. ચતુરસાકાર વાવ હોય છે. તેના અર્ધા ભાગ જેવું એટલે કે અર્ધાકાર વાવના જે જેને આકાર હોય છે, તે અર્ધવાવ स स्थित पूर्वाभाद्रह नक्षत्र रात्र शमां हेमाय छे, (एवं उत्तरावि) पूर्वोत माह નક્ષત્રના સંસ્થાન જેવા સંસ્થાનવાળું જીરું ઉત્તરાભાદ્રપદા નક્ષત્રને પણ સમજવું. અર્થાત્ ઉત્તરાભાદ્રપદા નક્ષત્ર પણ અર્ધવાવના આકાર જેવા આકારવાળું કહેલ છે. શ્રીગૌતમસ્વામી इशथी छे छे-(ता रेवइ णक्खत्ते कि संठिए पण्णत्ते) २५४यावीस नक्षत्रामा रेवती नक्षत्रो શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy