SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ ८८४ सूर्यप्रज्ञप्तिसूत्रे संठिए पण्णत्ते' हे गौतम ! गोशीर्षावलिसंस्थितं प्रज्ञप्तम् । हे गौतम-हे विनम्रशिष्य ! अभिजिन्नक्षत्रस्य स्वरूपं तावत् ज्ञायताम्, एतेषामनन्तरोदितानामष्टाविंशते नक्षत्राणां मध्ये यदभिजिन्नक्षत्रं वर्तते तस्य स्वरूपमीदृशमस्ति यथा-गोशीर्षावलिसंस्थितं प्रज्ञप्तं-तत् सदृशं कथितं, गोः शीर्ष-गोशीप तस्य आवली-पंक्तिरूपा श्रेणिः तत्तत् पुद्गलानां दीर्घरूपा श्रेणिः तत् समं संस्थानं-तादृशं रूपम् अभिजिन्नक्षत्रं प्रज्ञप्तमिति । पुनौतमः पृच्छति-'ता सवणे णक्खत्ते किं संठिए पण्णत्ते' तावत् श्रवणानक्षत्रं किं संस्थितं प्रज्ञप्तम् ! । एतेपामष्टाविशते नक्षत्राणां मध्ये द्वितीयं श्रवणानक्षत्रं किं संस्थितं-किं स्वरूपं-कीदृशं प्रज्ञप्तम् ? ततो भगवानाह-'ता काहारसंठिते पण्णत्ते' तावत् काहलसंस्थितं प्रज्ञप्तम् । तावदिति प्राग्वत् श्रवणनक्षत्रं खलु काहल सदृशं वर्तते, काहलं नाम त्रिपदिका सदृशो वस्तु विशेषः तत्सदृशं (तिपाइ इति भाषा) श्रवणनक्षत्रस्वरूपं प्रज्ञप्तमिति । पुनगौतमः पृच्छति-'ता धणिट्ठा णक्खत्ते किं संठिए पण्णत्ते !' तावत् धनिष्ठानक्षत्रं किं संस्थितं संठिए पण्णत्ते) हे गौतम ! अभिजित् नक्षत्र का स्वरूप ये पश्चात् कथ्यमान अठाईस नक्षत्रों में अभिजित् नक्षत्र का आकार गोशीर्ष की पंक्ति जैसा कहा गया है अर्थात् पुदलों की दीर्घाकार जो श्रेणी माने पंक्ति उसके समान जो संस्थान उसके जैसे स्वरूपवाला अभिजित् नक्षत्र का आकार कहा गया है। श्रीगौतमस्वामो फिर के पूछते है-(ता सवणे णक्खत्ते किं संठिए पण्णत्ते) श्रवण नक्षत्र किस आकार का कहा है ? माने इन अठाईस नक्षत्रों में दूसरा श्रवण नक्षत्र किस प्रकार के आकारवाला कहा है ? उत्तर में श्रीभगवान् कहते हैं-(ताकाहारसंठिए पण्णत्ते) श्रवण नक्षत्र काहल के आकार का संस्थानवाला कहा गया है । काहल तीन पादवाली वस्तु विशेष को कहते हैं जिसे भाषा में तीपाइ कहते है। इस प्रकार का श्रवण नक्षत्र का स्वरूप कहा है। श्रीगौतमस्वामी फिर से प्रभुश्री को पूछते हैं-(ता णिहा णक्खत्ते किं संठिए पण्णत्ते) ये अठाईस नक्षत्रों में तीसरा धनिष्ठा नक्षत्र किस प्रकार के आकार विशिष्ट પછીથી કહેવામાં આવનાર અઠયાવીસ નક્ષત્રમાં અભિજીત નક્ષત્રને આકાર ગશીર્ષની પંક્તિ જે કહેલ છે. અર્થાત્ પુલની દીર્ઘકાર જે શ્રેણી–પંક્તિ તેના જેવું જે સંસ્થાન તેના જેવા સ્વરૂપવાળે અભિજીત્ નક્ષત્રને આકાર કહેલ છે. श्रीगौतमस्वामी शथी पूछ छ- (ता सवणे णक्खत्ते किं संठिए पण्णत्ते) श्रवण નક્ષત્ર કેવા આકારવાળું કહેલ છે ? એટલે કે આ અઠયાવીસ નક્ષત્રમાં બીજુ જે શ્રવણ नक्षत्र छे. तेनी मा.२ उ! उस छ ? उत्तरमा मवान् ४ छे-(ता काहारसंठिए पण्णत्ते) શ્રવણ નક્ષત્ર કહલના જેવા આકારવાળું કહેલ છે. કાહલ ત્રણ પગવાળી વસ્તુ વિશેષને કહે છે. જેને ભાષામાં સિપાઈ કહે છે. આવા પ્રકારના આકારવાળું શ્રવણનક્ષત્રનું સ્વરૂપ કહેલ છે. श्रीगीतमस्वामी शथी प्रभुश्रीन पूछे छ- (ता धणिवा णक्खत्ते किं संठिए पण्णते) શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy