SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ सूर्यशप्तिप्रकाशिका टीका सू० ४१ दशमप्राभृतस्य अष्टमं प्राभृतप्राभृतम् ८८३ इत्यादिना प्रथमं गौतमः प्रश्नयति-'ता कहं ते णक्खत्तसंठिई आहिएनि वएज्जा' तावत् कथं ते नक्षत्राणां संस्थितिराख्याता इति वदेत् । तावत् श्रूयतां तावत् अन्यत् प्रष्टव्यमस्ति कथं-केन प्रकारेण-कया रीत्या कायोपपत्या भगवन् ते-तवमते-त्वया वा भगवन् नक्षत्राणांपूर्वतः प्रतिपादितानामष्टाविंशति संख्यकानां नक्षत्राणां संस्थितिः-संस्थानं आकारप्रकारस्वरूपम् आख्यातं कथितं प्रतिपादितमिति वदेत् कथयेत् । एवमुक्त्वा गौतमो भूयः प्रत्येक प्रश्नं विदधाति-'ता एएसिं णं अट्ठावीसाए णक्खत्ताणं अभीयी णं णक्खत्ते कि संठिए पण्णत्ते !' तावत् एतेषामष्टाविंशति नक्षत्राणाम् अभिजित् खलु नक्षत्रं किं संस्थितं प्रज्ञप्तम् ?, तावत्-तत्र नक्षत्रसंस्थानविषये एतेषां-पूर्वप्रतिपादितानाम् अष्टाविंशतिसंख्यकानां नक्षत्राणां मध्ये खलु यदभिजिनक्षत्रं सर्वप्रथमं युगादि बोधकं श्रेष्ठतमं नक्षत्रमस्ति तत किं संस्थितं-कस्येव संस्थितं संस्थानं यस्य तत् किं संस्थितं-कीदृशमभिजिनक्षत्रस्वरूपं प्रज्ञप्तम् ?, प्रतिपादितं त्वया भगवनिति गौतमस्य प्रश्नं श्रुत्वा भगवानाह-'गोयमा गोसीसावलिका कथन कर के अब पाठवें प्राभृतप्राभृत का प्रारम्भ किया जाता है-(ता कहं ते) इत्यादि। श्रीगौतमस्वामी प्रश्न करते हैं-(ता कहं ते णक्खत्तसंठिई अहिएति वएन्जा) हे भगवन आप के मत से अथवा आपने पहले प्रतिपादित किये गये अठाईस नक्षत्रों की संस्थिति माने संस्थान-आकार किस प्रकार का कहा है ? सो आप कहिए इस प्रकार कह कर के श्रीगौतमस्वामी फिर से प्रत्येक प्रश्न अलग अलग पूछते हैं-(ता एएसि णं अट्ठावीसाए णक्खत्ताणं अभीयी णं णक्खत्ते किं संठिए पण्णत्ते) नक्षत्रों के संस्थान विषय में ये पूर्व प्रतिपादित अठाईस नक्षत्रों में युग का आदि बोधक सर्व प्रथम जो अभिजित् नक्षत्र है उसका स्वरूप आपने किस प्रकार का कहा है ? सो कहिए इस प्रकार से श्रीगौतमस्वामी के प्रश्न को सुनकर श्री भगवान् उत्तर में कहते हैं-(गोयमा ! गोसीसावलिव मामा प्रामृतप्राभूतना प्रारम ४२वामां आवे छे-(ता कहं ते) त्यादि श्रीगौतमस्वामी प्रश्न पूछे छे -(ता कहं ते णक्खत्तसंठिई आहिताति वएज्जा) है ભગવાન આપના મતથી અથવા આપે પહેલાં પ્રતિપાદિત કરેલ અઠયાવીસ નક્ષત્રની સંસ્થિતિ અર્થાત્ સંસ્થાન આકાર કેવા પ્રકારનો કહેલ છે? તે આપ કહે આ પ્રમાણે डीने श्रीगौतभस्वामी श्रीथा प्रत्ये प्रश्न असा असर पूछे छे-(ता एएसिणं अट्ठावीसाए णक्खत्ताणं अभीयी ण णवत्ते किं सठिए पण्णत्ते) नक्षत्राना संस्थान समयमा २. पडसा પ્રતિપાદન કરેલ અઠયાવીસ નક્ષત્રમાં યુગનાઆદિ બેધક સર્વ પ્રથમ જે અભિજીત્ નક્ષત્ર છે તે કેવા સંસ્થાનવાળું એટલેકે અભિજીત્ નક્ષત્રનું સ્વરૂપ આપે કેવા પ્રકારનું કહેલ છે. તે આપ કહો આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને શ્રીભગવાન ઉત્તરમાં કહે छे-(गोयमा ! गोसीसावलिसंठिए पण्णत्ते) हे गौतम ! मित् नक्षत्रनु ५१३५ ॥ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy