SearchBrowseAboutContactDonate
Page Preview
Page 894
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे पुव्वासादा णक्खत्ते किं संठिए पण्णत्ते! गयटिक्कंभसंठिए पण्णत्ते, उत्तरासाढा क्खत्ते किं संठिप पण्णत्ते ! साइय संटिए पण्णत्ते ॥ सू० ४१॥ ८८२ || दसमस्त पाहुडस्स अट्टमं पाहुडपाहुडं सप्तत्तं ॥ छाया - तावत् कथं ते नक्षत्राणां संस्थितिराख्याता इति वदेत् तावत् एतेषामष्टाविंशति नक्षत्राणाम् अभिजित् खलु नक्षत्रं किं संस्थितं प्रज्ञप्तं ? हे गौतम ! तावत् गोशीपवलिसंस्थितं प्रज्ञप्तं तावत् श्रवण नक्षत्रं किं संस्थितं प्रज्ञप्तं ? तावत् काहलसंस्थितं प्रज्ञप्तं तावत् धनिष्ठा नक्षत्रं किं संस्थितं प्रज्ञप्तं ? तावत् सउणिपलीनकशदृशसंस्थितं प्रज्ञप्तम् । शतभिषानक्षत्रं किं संस्थितं प्रज्ञप्तम् ? तावत् पुष्पोपहारसंस्थितं प्रज्ञप्तम् । पूर्वाप्रोष्ठपदानक्षत्रं किं संस्थितं प्रज्ञतम् ? तावत् अपार्द्धवापीसंस्थितं प्रज्ञतम् एवं उत्तराप्रोष्ठपदानक्षत्रमपि, रेवतीनक्षत्रं किं संस्थितं प्रज्ञप्तं, नौ संस्थितं प्रज्ञतम्, अश्विनीनक्षत्रं किं संस्थितं प्रज्ञप्तं ? तावत् अवस्कन्धसंस्थितं प्रज्ञप्तं, भरणीनक्षत्रं किं संस्थितं प्रज्ञप्तं ? तावत् भगसंस्थितं प्रज्ञप्तं कृत्तिकानक्षत्रं किं संस्थितं प्रज्ञतम् ? तावत् क्षुरगृहसंस्थितं प्रज्ञप्तं, रोहिणीनक्षत्रं किं संस्थितं प्रज्ञप्तम् ?, तावत् शकटोद्धिसंस्थितं प्रज्ञप्तम्, मृगशिरा नक्षत्रं किं संस्थितं प्रज्ञप्तम् ? मृगशीर्षावलिसंस्थितं प्रज्ञप्तम् आर्द्रा नक्षत्रं किं संस्थितं प्रज्ञप्तम्, तावत् रुधिरबिन्दुसंस्थितं प्रज्ञप्तं, पुनर्वसु नक्षत्रं किं संस्थितं प्रज्ञतम् ?, तावत् तुलासंस्थितं प्रज्ञप्तम्, पुष्यनक्षत्रं किं संस्थितं प्रज्ञप्तम् ?, तावत् वर्द्धमानसंस्थितं प्रज्ञप्तम् आश्लेषानक्षत्रं किं संस्थितं प्रज्ञप्तम् 2, पताकासंस्थितं प्रज्ञप्तम्, मघा नक्षत्रं किं संस्थितं प्रज्ञतम्, प्राकारसंस्थितं प्रज्ञप्तम्, पूर्वाफाल्गुनी नक्षत्रं किं संस्थितं प्रज्ञप्तम्, अर्द्धपर्यङ्कसंस्थितं प्रज्ञतम् एवम् उत्तराफाल्गुन्यपि । हस्तनक्षत्रं किं संस्थितं प्रज्ञप्तम्, हस्तसंस्थितं प्रज्ञप्तम्, चित्रानक्षत्रं किं संस्थितं प्रज्ञप्तम् 2, मुखफुल्लसंस्थितं प्रज्ञप्तम्, स्वाती नक्षत्रं किं संस्थितं प्रज्ञप्तम् ?, खीलकसंस्थितं प्रज्ञप्तम्, विशाखा नक्षत्रं किं संस्थितं प्रज्ञप्तम् ?, तावत् दाम्निसंस्थितं प्रज्ञप्तम्, अनुराधानक्षत्रं किं संस्थितं प्रज्ञप्तम् 2, एकावलिसंस्थितं प्रज्ञप्तम्, ज्येष्ठा नक्षत्रं किं संस्थितं प्रज्ञप्तम् ?, गजदन्तसंस्थितं प्रज्ञप्तम् मूलनक्षत्रं किं संस्थितं प्रज्ञप्तम् ?, वृश्चिकलाङ्गूलसंस्थितं प्रज्ञप्तम्, पूर्वाषाढा नक्षत्रं किं संस्थितं प्रज्ञतम् 2, गजविष्कम्भसंस्थितं प्रज्ञप्तम् उत्तराषाढा नक्षत्रं किं संस्थितं प्रज्ञप्तम् ?, तावत् सादि संस्थितं प्रज्ञप्तम् ? || सू० ४१ ॥ ॥ दशमस्य प्राभृतस्य अष्टमं प्राभृतप्राभृतं समाप्तम् ॥ टीका - सप्तमे अमावास्या पौर्णमास्यो सम्बन्धमुक्त्वा सम्प्रति अष्टमं प्रारभ्यते - 'ता कहं ते ' आठवां प्राभृतप्राभृत का प्रारंभ टीकार्थ - सातवें प्राभृतप्राभृत में अमावास्या एवं पूर्णिमाओं का सम्बन्ध આઠમા પ્રામૃત પ્રાભૃતને પ્રારંભ -સાતમા પ્રાભૃતપ્રાકૃતમાં અમાસ અને પુનમેાના સંબંધતું કથન કરીને टीअर्थ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy