SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४० दशमप्राभृतस्य सप्तमं प्राभृतप्राभृतम् ८७५ नयेन प्रोक्तं यतोहि एकस्यामप्यमावास्यायां पूर्णिमायां वा नक्षत्रद्वयस्य नक्षत्रत्रयस्य वा सम्भवात् । किन्तु एकस्य प्रधाननक्षत्रस्य नामतो मासनामबोधसौकर्याददोप इति । एतच्च सूत्रं आश्विन-चैत्रमासमधिकृत्य प्रवृत्तं वेदितव्यम् । 'जया णं कत्तिइ पुण्णिमा भवइ तया णं वेसाही अमावासा भवइ, जया णं वेसाही पुण्णिमा भवइ तया णं कत्तिइ अमावासा भवइ' यदा खलु कात्तिकी पूर्णिमा भवति तदा खलु वैशाखी अमावास्या भवति, यदा खलु वैशाखी पूर्णिमा भवति तदा खलु कार्तिकी अमावास्या भवति । यदा-यस्मिन् समये खल्विति वाक्यालंकारे कार्तिकी-कृतिकानक्षत्रोपेता-कार्तिकमाराभाविनी-कार्तिकमासबोधिका पूर्णिमा भवति, तदा-तस्मिन्नेव मासे अक्तिनी अमावास्या वैशाखी-विशाखानक्षत्रोपेता-वैशाखीनामिका अमावास्या भवति । एवं यदा खलु वैशाखी-विशाखानक्षत्रपेता वैशाखमासभाविनी-वैशाखमासबोधिका वा पूर्णिमा भवति, तदा-तस्मिन्नेवमासे अर्वावतने खल्वितिनिश्चितं कार्तिकी-कृत्तिकानक्षत्रोपेता-कार्तिकी नामिका अमावास्या है । कारण की एक अमावास्या में अथवा पूर्णिमा में दो नक्षत्र का अथवा तीन नक्षत्र का सम्भव होने से । परंतु एक प्रधाननक्षत्र के नाम से मास के नाम का बोध होने में सरलता होने से यह अदोष है । यह सूत्र आश्विन एवं चैत्रमास को अधिकृत करके प्रवृत्त हवा समझे । (जया णं कत्तियी पुषिणमा भवइ, तया णं वेसाही अमावासा भवइ, जया णं वेसाही पुणिमा भवइ तया णं कत्तियी अमावासा भवइ) जिस समय कार्तिकी माने कृत्तिका नक्षत्र युक्त कार्तिक मास की पूर्णिमा होती है, उसी समय पीछे की अमावास्या वैशाखी अर्थात् विशाखा नक्षत्र से युक्त वैशाखी नाम की अमावास्या होती है, तथा जब वैशाखी विशाखानक्षत्र से युक्त वैशाख मास बोधिका पूर्णिमा होती है, तब माने उसी मास में पीछे कार्तिकी कृत्तिका नक्षत्र से युक्त कार्तिकी नामवाली अमास होती है। कृत्तिका કથન વ્યવહાર નયને આશ્રય કરીને કહેલ છે. કારણ કે એક પણ અમાસમાં કે પુનમમાં બે નત્રને કે ત્રણ નક્ષત્રને સંભવ હેવાથી પરંતુ એક પ્રધાન નક્ષત્રના નામથી માસના નામને બંધ થવામાં સરળતા હોવાથી આ કથન નિર્દોષ છે. આ સૂત્ર આશ્વિન અને ચૈત્રમાસને અધિકૃત કરીને પ્રવૃત્ત થયેલ સમજવું. __ (जया णं कत्तिइ पुणिमा भवइ, तया | वेसाही अमावासा भवइ, जया णं वेसाही, पुण्णिमा भवइ, तया णं कत्तिई अमावासा भवइ) न्यारे ति ४ी मेले दृत्ति नक्षत्रथा યુક્ત કાતિક માસની પુનમ હોય છે એજ સમયે પછીની અમાસ વૈશાખી અર્થાતું વિશાખા નક્ષત્રવાળી વૈશાખી નામની અમાસ હોય છે, તથા જ્યારે વૈશાખી વિશાખા નક્ષત્રવાળી વૈશાખ માસ બાધિકા પુનમ હોય છે, ત્યારે એટલે કે એજ માસમાં પછીની કૃતિકા નક્ષત્રથી યુક્ત કાતિકી નામવાળી અમાસ હોય છે. કૃત્તિકાથી પહેલાં વિપરીત ગણત્રીથી વિશાખા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy