SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ Com ८७४ सूर्यप्रज्ञप्तिसूत्रे पूर्णिमा भवति तदा खलु चैत्री अमावास्या भवति, यदा खलु चैत्री पूर्णिमा भवति तदा खलु अययुजी अमावास्या भवति । यदा-यस्मिन् समये खल्लिति वाक्यालङ्कारे अश्वयुजीअश्विनीनक्षत्र युक्ता-अश्विनमासभाविनी--अश्विनी पूर्णिमा भवति तदा-तस्मिन्नेवमासे खल्विति निश्चितं चैत्री-चित्रा नक्षत्रयुक्ता (नतु चैत्रमासभाविनी) चैत्री नामिका अमावास्या भवति । सर्वत्र पूर्णिमापदेन मास एव संज्ञावोधो भवति, अमावास्या पदेन तस्यैव पूर्वोच्चारितस्य मासस्य पाश्चात्या अमावास्या ज्ञेया, कृष्णादिमासगणनायां मासमध्ये अमावास्या भवति, शुक्लादि चान्द्रमासगणना क्रमेतु मासान्ते अमावास्या भवतीत्यासेयं सर्वत्र । अनेनैव नियमेन सर्वत्र पूर्णिमायुक्तनक्षत्रतः अमावास्यायुक्तनक्षत्रसंख्या विपरीतगणनाक्रमेणैव गणनीया । यदा -यस्मिन् समये णमिति वाक्यलंकारे चैत्री चित्रानक्षत्रयुक्त पूर्णिमा-चैत्रमासवोधिका पूर्णिमा भवति तदा-तस्मिन्नेव मासे पाश्चात्या अनन्तरा अमावास्या अश्वयुजी-अश्विनीनक्षत्रयुक्ताआश्विनीनाम्नी अमावास्या तस्मिन्नेव मासे भवति । आश्विन्या आरभ्य पूर्व चित्रानक्षत्रस्य षोडशत्वात, चित्रात आरभ्य पूर्व आश्विनीनक्षत्रस्य चतुर्दशत्वाच्च सर्वमेतद् व्यवहारमाने अश्विन नक्षत्र युक्त अर्थात् आसोजमास की पूर्णिमा होती है तय माने उसी मास में चैत्री अर्थात् चित्रानक्षत्र युक्त (चैत्रमास संबन्धी नहीं) चैत्री नाम की अमास होती है। सर्वत्र पूर्णिमापद से मास ही संज्ञाबोधक होता है। शुक्लपक्ष से चन्द्रमास गणना पक्षमें मास के अन्तमें अमावास्या होती है ऐसा समजलेवें । इसी नियम से सर्वत्र पूर्णिमा युक्त नक्षत्र से अमावास्या युक्त नक्षत्र की संख्या विपरीत गणनाक्रम से गणना करे। जिस समय चैत्री माने चित्रानक्षत्र युक्त चैत्रमास बोधिका पूर्णिमा होती है, उसी मास में पीछे की अमावास्या अश्वयुजी-अर्थात् अश्विनी नक्षत्र युक्त आश्विनी नामवाली अमावास्या उसी मास में होती है । अश्विनी से आरम्भ करके प्रथम चित्रानक्षत्र सोलहवां होने से, तथा चित्रानक्षत्र से आरम्भ करके प्रथम अश्विनी नक्षत्र चौदहवां होने से । यह सब कथन व्यवहारनय को आश्रित करके कहा નક્ષત્ર યુક્ત અર્થાત્ આ માસની પુનમ થાય છે, ત્યારે એટલે કે એજ માસમાં ચૈત્રી અર્થાત્ ચિત્રા નક્ષત્ર યુક્ત (ચૈત્ર માસ સંબંધી નહીં) ચૈત્રી નામની અમાસ થાય છે. બધે જ પૂર્ણિમા પદથી માસ જ સંજ્ઞાબેધક થાય છે, શુકલપક્ષથી ચાન્દ્રમાસ ગણના પક્ષમાં માસની અંતમાં અમાસ આવે છે. એ રીતે સર્વત્ર સમજી લેવું. આજ નિયમથી બધે પૂર્ણિમા નક્ષત્ર યુક્ત નક્ષત્રથી અમાસ યુક્ત નક્ષત્રની સંખ્યા વિપરીત ગણના ક્રમથી ગણત્રી કરવી, જ્યારે ચૈત્રી અર્થાત્ ચિત્રા નક્ષત્ર યુક્ત ચિત્રમાસ બાધિકા પુનમ હોય છે. એજ માસમાં પછીની અમાસ અશ્વયુજી અર્થાત્ અશ્વિની નક્ષત્ર યુક્ત અશ્વિની નામવાળી અમાસ એ જ માસમાં હોય છે, અશ્વિનીથી આરંભ કરીને પહેલાં ચિત્રા નક્ષત્ર સેળયું હેવાથી, તથા ચિત્રા નક્ષત્રથી આરંભ કરીને અશ્વિની નક્ષત્ર ચૌદમું હોવાથી આ તમામ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy