SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४० दशमप्राभृतस्य सप्तमं प्राभृतप्राभृतम् ८७३ द्वययोग सम्भवाच्च चतुर्दश पञ्चदश षोडशसंख्याध्वन्यतमा संख्या भवितुं शक्यत इति । यदा च फाल्गुनी-उत्तराफाल्गुनी नक्षत्रयुक्ता पूर्णिमा-फाल्गुनमासभाविनी पूर्णिमा भवति, तदा खलु प्रौष्ठपदी-उत्तराभाद्रपदा नक्षत्रयुक्ता अमावास्या तस्यैव फाल्गुनमासस्यामा. वास्या-पूर्णिमातोऽर्वाकतनी अमावास्या प्रौष्ठपदीनामिका अमावास्या भवति, उत्तराफाल्गुनीत उत्क्रमगणनया उत्तराभाद्रपदा नक्षत्रस्य चतुर्दशत्वात् । सर्वत्र पूर्णिमातः पूर्वमेव अमाग्राद्या भवति तेन सर्वत्र पूर्णिमा युक्त नक्षत्रतो विपरीतक्रमेणैव गणनीया, प्रारम्भिक नक्षत्रस्योभयदिशि गणनयोभयसंख्यायोगः त्रिंशत्तुल्यो भवेत् नक्षत्राणां संख्याया अष्टाविंशतित्वादिति सर्वत्र बोध्यम् । 'जया णं आसोई पुण्णिमा भवइ तया णं चेत्ती अमावासा भवइ, जया णं चेत्ती पुण्णिमा भवइ, तया णं आसोई अमावासा भवइ' यदा खलु अश्वयुजी वास्याओं में दो नक्षत्र के योग का सम्भव होने से चौदह, पंद्रह, एवं सोलह संख्या में अन्य संख्या होना शक्य है हि, जब उत्तराफाल्गुनी नक्षत्र युक्त पूर्णिमा अर्थात् फाल्गुनमासभाविनी पूर्णिमा होती है तब प्रौष्ठपदी अर्थात् उत्तराभाद्रपदा नक्षत्र युक्ता अमावास्या उसी फाल्गुनमास की अमास पूर्णिमा से पीछे की अमास प्रौष्ठपदी नाम की अमास होती है। उत्तराफाल्गुनी से उत्क्रम की गणना से उत्तराभाद्रपदा नक्षत्र चौदहवां होने से, सर्वत्र पूर्णिमा से पूर्व ही अमास होती है अतः सर्वत्र पूर्णिमा युक्त नक्षत्र से विपरीत क्रमसे ही गणना करनी चाहिए । प्रारम्भिक नक्षत्र का दोनों तरफ की गणना से दोनों संख्या का योग तीस के तुल्य होता है। नक्षत्र की संख्या अठाईस होने से ऐसा सर्वत्र समज लेवें । (जया णं आसोइ पुण्णिमा भवइ तया णं चेती अमावासा भवइ, जया णं चेतीपुषिणमा भवइ, तयाणं आसोई अमावासा भवइ) जिस समय आश्विनी અમાવાસ્યાઓમાં ત્રણે નક્ષત્રના દેગને સંભવ રહે છે. આઠ પુનમમાં અને આઠ અમાસોમાં બે નક્ષત્રના ચોગને સંભવ હોવાથી ચૌદ, પંદર, અને સેળ સંખ્યામાં અન્ય સંખ્યાકમનું થવું સંભવિત હોય છે. જ્યારે ઉત્તરાફાગુની નક્ષત્ર યુક્ત પુનમ અર્થાત ફાગણમાસ ભાવિની પૂર્ણિમાં થાય છે. ત્યારે પ્રૌષ્ટપદી અર્થાત ઉત્તરાભાદ્રપદા નક્ષત્રવાળી અમાસ એજ ફાગણ માસની પૂનમ પછીની અમાસ પ્રૌષ્ઠપદી નામની અમાસ કહેવાય છે. ઉત્તરાફાગુનીથી ઉકમની ગણત્રીથી ઉત્તરાભાદ્રપદા નક્ષત્ર ચૌદમું થાય છે, તેથી સર્વત્ર પુનમની પહેલાં અમાસ હોય છે. તેથી બધે પુનમ યુક્ત નક્ષત્રથી વિપરીત કમથી જ ગણત્રી કરવી જોઈએ. પ્રારંભના નક્ષત્રની બંને તરફથી ગણત્રીથી બન્ને સંખ્યાનો રોગ બરાબર થાય છે, નક્ષત્રની સંખ્યા અઠયાવીસ હોવાથી આ પ્રમાણે બધે જ સમજી લેવું. (जया णं आसोइ पुणिमा भवइ तया णं चेती अमावासा भवइ, जया णं चेती पुण्णिमा भवइ, तया णं आसोई अमावासा भवइ) न्यारे माश्विनी से मश्विनी શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy