SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ ८७६ सूर्यप्रज्ञप्तिसूत्रे तस्मिन्नेवमासे भवति । कृत्तिकातः पूर्व विपरीतगणनया विशाखानक्षत्रस्य षोडशसंख्या भवति, तथा च विशाखानक्षत्रतो विपरीतक्रमगणनया पूर्व कृत्तिकानक्षत्रस्य संख्या चतुर्दश भवति । एतच्च सूत्रं कार्तिकमास वैशाखमासमधिकृत्य प्रवृत्तं वेदितव्यत् । 'जया णं मग्गसिरी पूण्णिमा भवइ तयाणं जिट्ठामूले अमावासा भवइ जयाणं जिट्ठामूले पूणिमा भवइ तया णं मग्गसिरी अमावासा भवइ' यदा खलु मार्गशीर्षी पूर्णिमा भवति तदा खलु ज्येष्ठामूली अमावास्या भवति, यदा खलु ज्येष्ठामूली पूर्णिमा भवति तदा खलु मार्गशीर्षी अमावास्या भवति । यदा-यस्मिन् समये खल्विति वाक्यालंकारे मार्गशीर्षी-मृगशिरानक्षत्रोपेता-मार्गशीर्षमासभाविनी-मार्गशीर्षमासबोधिका वा पूर्णिमा भवति तदा-तस्मिन्नेव मासे अर्वाक्तने ज्येष्ठामूली-ज्येष्ठा मूलयोरन्यतमेन अन्यतमाभ्यां वा समुपेता-ज्येष्ठामूली नामिका अमावास्या तस्मिन्नेव मासे भवति । मृगशिरानक्षत्रमारभ्य पूर्व विपरीतगणनया ज्येष्ठानक्षत्रस्य पोडशत्वात् मूलनक्षत्रस्य च पञ्चदश संख्यात्वाच्चेति । यदा-यस्मिन् समये ज्येष्ठामूली-ज्येष्ठमूलयोर्मध्ये अन्यतमेन अन्यतमाभ्यां वा नक्षत्राभ्यामुपेता-ज्येष्ठमास से पहले विपरीत गणना से विशाखा नक्षत्र सोलहवां होता है तथा विशाखा नक्षत्र से विपरीत क्रम गणना से पहले कृत्तिका नक्षत्र चौदहवा होता है, यह सूत्र कार्तिकमास एवं वैशाखमास को अधिकृत करके प्रवृत्त हवा है । (जया णं मग्गसिरी पुण्णिमा भवइ तया णं जिट्ठामूले अमावासा भवइ, जया णं जिट्टामूले पुण्णिमा भवइ तया णं मग्गसिरी अमावासा भवइ) जिस समय मृगशिरानक्षत्र युक्त मार्गशीर्षमासबोधिका पूर्णिमा होती है उसी मास में पीछे ज्येष्ठामूली ज्येष्ठा एवं मूल दो में से एक से अथवा दोनों से युक्त ज्येष्ठामूली नामकी अमावास्या उसी मास में होती है । मृगशिरानक्षत्र से आरम्भ करके पहले विपरीतगणना से ज्येष्ठा नक्षत्र सोलहवां होने से तथा मूल नक्षत्र पंद्रहवा होने से इस प्रकार होता है। जब ज्येष्ठा एवं मूल नक्षत्र में से एक या दोनों नक्षत्रों से युक्त ज्येष्ठमासबोधिका નક્ષત્ર સોળમું થાય છે. તથા વિશાખા નક્ષત્રથી વિપરીત કમ ગણનાથી પહેલા કૃત્તિકા નક્ષત્ર ચૌદમું થાય છે. આ સૂત્ર કાર્તિક માસ અને વૈશાખ માસને અધિકૃત કરીને प्रवृत्त थये छ. (जया णं मग्गसिरी पुण्णिमा भवइ तयाण जिद्वामूले अमावासा भवइ, जया णं जिद्वामूले पुण्णिमा भवइ तया णं मग्गसिरी अमावासा भवइ) न्यारे भृगशिर નક્ષત્ર યુક્ત માર્ગશીર્ષમાસ બેધિકા પુનમ હોય છે, એ જ માસમાં પછીથી કામૂલી ચેષ્ઠા અને મૂળ એ બેમાંથી એકથી અથવા બન્નેથી યુક્ત જયેષ્ઠામૂલી નામની અમાસ એ જ માસમાં થાય છે, મૃગશિરા નક્ષત્રથી આરંભ કરીને પહેલાં વિપરીત ગણત્રીથી જયેષ્ઠા નક્ષત્ર સોળમું હોવાથી તથા મૂળ નક્ષત્ર પંદરમું હોવાથી આ પ્રમાણે થાય છે. જ્યારે જ્યેષ્ઠા અને મૂલ નક્ષત્રમાંથી એક અથવા બેઉ નક્ષત્રોથી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy