SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ ८६८ सूर्यप्रज्ञप्तिसूत्रे प्राभृते प्रथमायां प्रति पौर्णमास्यां च कुलादि संज्ञाविषययनक्षत्रैः सह चन्द्रयोगमधिकृत्य विशेष विचारः प्रदर्शितः सम्प्रति सप्तमे प्राभृतप्राभृतेऽस्मिन् तासामेव पौर्णमासीनां अमावास्यानां चोभयतो नक्षत्रसम्बन्धतः चन्द्रयोगमधिकृत्य सन्निपातविषयकं प्रश्नसूत्रं विवृण्वन् 'ता कहं ते सण्णवाए' इत्यादिना भगवान् गौतमो भगवन्तं महावीरस्वामिनं प्रश्नयन्नाह - 'ता कहं ते सण्णिवाए आहिए ति वएज्जा' तावत् कथं ते सन्निपातः आख्यात इति वदेत् । तावत् भगवन् ! पौर्णमास्यमावास्यानां सन्निपात श्रोतुकामः तावदस्मि कथं केनोपायेन केन प्रकारेण कयोपपत्या वा भगवन् ! ते तवमते त्वया वा चन्द्रयोगमधिकृत्य पौर्णमासीनाममावास्यानां च सन्निपातः - नक्षत्रयोगः आख्यातः - प्रतिपादितः इति वदेत् कथय भगनिति, एवमुक्ते गौतमे प्रति पौर्णमासीनां प्रत्यमावास्यानां च नक्षत्रसन्निपातोपपत्तिं विवृण्वन् भगवानाह - 'ता जया णं साविट्ठी पुण्णिमा भवइ तया ण माही अमावासा भवइ, जाणं माही पुण्णमा भवइ तया णं साविट्ठी अमावासा भवइ' तावत् यदा खलु श्राविष्ठी सांतवां प्राभृतप्राभृत प्रारंभ टीकार्थ - (योगे किं ते वस्तु आख्याता) योग के विषय में आपके मत से किस वस्तु कहि है ? इस विषय विषयक दसवें प्राभृतका छट्ठा प्राभृतप्राभृत में प्रत्येक पूर्णिमा में कुलादि संज्ञा विषयक नक्षत्र के साथ चन्द्र के योग को अधिकृत करके सन्निपात संबन्धी प्रश्न को लेकर श्रीगौतमस्वामी प्रश्न करते हैं- (ता कहं ते सण्णिवाए आहिए ति वएज्जा) हे भगवन् पूर्णिमा एवं अमावास्या का सन्निपात माने नक्षत्र योग आपके मत से किस प्रकार से कहा है ? सो कहिए इस प्रकार श्रीगौतमस्वामी के पूछने पर प्रति पूर्णिमासियों का एवं प्रति अमावास्याओं का नक्षत्र सन्निपात माने नक्षत्र योग की उत्पत्ति को वर्णित करते हुवे भगवान् कहते हैं - (ता जया णं साविट्ठि पुण्णिमा भवइ तया णं माही अमावासा भवइ, जया णं माही पुण्णिमा भवइ तथा णं साविट्ठी अमाસાતમા પ્રામૃત પ્રાભૂતના પ્રારંભ टीडार्थ - (योगे किंते वस्तु आख्याता ) योगना संभधभां आपना भतथी देवी रीते કહેલ છે. આ વિષય સંબંધી દસમા પ્રાકૃતના છઠ્ઠા પ્રામૃત પ્રાભૂતમાં દરેક પૂર્ણિમામાં કુલાદિસંજ્ઞાના સંબંધમાં નક્ષત્રની સાથે ચંદ્રના ચાગને અધિકૃત કરીને નક્ષત્રાના સનિષાત संधी प्रश्न सूत्र साधने श्रीगौतमस्वामी प्रश्न ४२ छे - ( ता कहं ते सणवार आहित યજ્ઞા) હું ભગવાન્ પૂર્ણિમા અને અમાવાસ્યાના સનિપાત એટલે કે નક્ષત્રના યાગ આપના મતથી કેવી રીતે કહેલ છે તે આપ મને કહેા આ પ્રમાણે શ્રીગૌતમસ્વામીના પૂછવાથી દરેક પૂર્ણિ`માએ અને દરેક અમાસાના નક્ષત્ર સન્નિપાત એટલે કે નક્ષત્રના योगनी उत्पत्तिनुं वागुन उरतां श्रीभगवान् डे छे - ( ता जया णं साविट्ठि पुण्णिमा भवइ ताणं माही अमावासा भवइ, जया णं माही पुण्णिमा भवइ तथा णं सविट्ठि अमावासा भवइ ) શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy