SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टोका सू० ४० दशमप्राभृतस्य सप्तमं प्राभृतप्राभृतम् ८६९ पूर्णिमा भवति तदा खलु माघी ममावास्या भवति । यदा खलु माघी पूर्णिमा भवति तदा खलु श्राविष्ठी अमावास्या भवति । तावत् - तव प्रश्नस्योपपत्तिं श्रूयतां तावत् यदा यस्मिन् समये खल्विति वाक्यालङ्कारे धनिष्ठापरपर्यायवाचिका श्राविष्ठा भवति तस्यां श्राविष्ठायां arraat श्रविष्ठी - श्राविष्ठानक्षत्रयुक्ता पौर्णमासी - श्रावणी पूर्णिमा भवति, तदा खलु तस्याः पौर्णमास्या अर्वाक्तनी अमावास्या खलु माघी - मघानक्षत्र युक्ता भवति । एतेन कृष्णादिमास गणनाक्रमः प्रतिपादितः कृष्णादि गणनया प्रतिपौर्णमास्यां मासपूर्ति र्भवति पौर्णमासीनां संज्ञा अपि नक्षत्रसम्बन्धतः चन्द्रयोगमधिकृत्यैव मासपूर्तिबोधिकाः प्रतिपादिता वर्त्तन्ते, यथा-श्रविष्ठी प्रोष्ठपदी आश्विनी कार्त्तिकी मार्गशीर्षी माघी फाल्गुनी चैत्री वैशाखी ज्यैष्ठी आषाढी इति, तेषामेव पूर्णिमानामर्वाकृतने मासमध्ये पञ्चदश दिनानन्तरे अमावास्या सम्भाव्यते तिथीयोगादेव चान्द्रमासप्रतिपादनात् तिथीनां पञ्चदशसंज्ञात्वाच्चेति तिथीनां वृद्धत्वन्यत् । तेनेत्थं ज्ञायते यस्मिन्नक्षत्रे पौर्णमासी भवति तस्मान्नक्षत्रादर्वाक्तने वासा भवइ) श्रीभगवन् कहते हैं की तुम्हारे प्रश्न का उत्तर सुनो जिस समय धनिष्ठा अपर नामवाली श्राविष्टि पूर्णिमा होती है अर्थात् श्राविष्ठा नक्षत्र युक्त पूर्णिमा माने श्रावणमास की पूर्णिमा होती है, तब उस पूर्णिमा की पश्चात् वर्तिनी अमावास्या मघा नक्षत्र युक्त होती है। इस कथन से कृष्णपक्ष से मास की गणना क्रम प्रतिपादित किया है । कृष्णादि से गणना से प्रत्येक पूर्णिमा में मासपूर्ति होती है । पूर्णिमा की संज्ञा भी नक्षत्र के संम्बन्ध से चन्द्रयोग को अधिकृत करके ही मासपूर्ति करनेवाली प्रतिपादित की गई है, जैसे कि श्राविधी, प्रौष्ठपदी, आश्विनी, कार्तिकी मार्गशीर्षी पौषी माघी फाल्गुनी चैत्री, वैशाखी, ज्येष्ठी अषाढी । इन पूर्णिमाओं के पीछे के मासों के पन्द्रह दिन के अन्तर में अमावास्या आती है । तिथिके योग से ही चंद्रमास को प्रतिपादित करने से तथा पंद्रह तिथियां होने से तिथियों के ह्रास वृद्धि શ્રીભગવાન કહે છે. કે તમારા પ્રશ્નને! ઉત્તર સાંભળેા જ્યારે ધનિષ્ઠા અપર નામવાળી શ્રાવિષ્ઠી પૂર્ણિમા હોય છે, અર્થાત્ શ્રાવિષ્ઠા નક્ષત્ર યુક્ત પૂર્ણિમા એટલે કે શ્રાવણમાસની પૂર્ણિમા હોય છે, ત્યારે એ પૂર્ણિમાની પછીની અમાસ મઘા નક્ષત્રયુક્ત ડાય છે. આ કથનથી કૃષ્ણ પક્ષથી માસના ગણનાક્રમ પ્રતિપાદિત કરેલ છે. કૃષ્ણથી ગણનાથી દરેક પુનમમાં માસની પૂર્તિ થાય છે. પૂર્ણિમાની સંજ્ઞા પણુ નક્ષત્રના સંબંધથી ચંદ્રયાગને અધિકૃત કરીનેજ માસની પૂર્તિ કરવાવાળી પ્રતિપાદિત કરેલ છે. જેમકે-શ્રાવિશ્વી, પ્રૌयही, आश्विनी, अतिडी, भार्गशीष पोषी भाधी, शहगुनी थोथी, वैशाली न्येष्ठी અષાઢી આ પૂર્ણિમાએની પછીના મહીનાઓના પંદર દિવસના અંતરમાં અમાસ આવે છે. તિથિના યાગથીજ ચંદ્રમાસ પ્રતિપાદિત કરવાથી તથા તિથિ પંદર હાવાથી તિથિચૈાનાય વૃદ્ધિ શિવાય પહર કહેલ છે. આનાથીએ સમજાય છે કે જે નક્ષત્રમાં પૂર્ણિમા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy