SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४० दशमप्राभृतस्य सप्तमं प्राभृतप्राभृतम् ८६७ दशमप्राभृतस्य सप्तमं प्राभृतप्राभृतम् मूलम्-ता कहं ते सण्णिवाए आहिए वएज्जा ? ता जया णं साविट्ठी पुण्णिमा भवइ तया णं माही अमावासा भवइ जया णं माही पुण्णिमा भवइ तया णं साविट्ठी अमावासा भवइ, जया णं पुट्ठवइ पुण्णिमा भवइ तया णं फग्गुणी अमावासा भवइ, जया णं फग्गुणी पुण्णिमा भवइ तया णं पुट्ठवइ अमावासा भवइ जया णं आसाई पुण्णिमा भवइ तया णं चेत्ती अमावासा भवइ जया णं चित्ती पुण्णिमा भवइ तया णं आसोइ अमावासा भवइ जया णं कत्तिई पुण्णिमा भवइ तया णं वेसाहि अमावासा भवइ जया णं वेसाहि पुण्णिमा भवइ तया णं कत्तिया अमावासा भवइ, जया ण मग्गसिरी पुण्णिमा भवइ तया णं जेट्ठा मूले अमावासा भवइ, जया णं जेट्ठा मूले पुण्णिमा भवई, तया णं मग्गसिरी अमावासा भवइ, जया णं पोसी पुण्णिमा भवइ तया णं आसाढी अमावासा भवइ, जया णं आसाढी पुण्णिमा भवइ तयाणं पोसी अमावासा भवइ ॥सू०४०॥ ॥ दसमस्स पाहुडस्स सत्तमं पाहुडपाहुड समत्तं ॥ छाया-तावत् कथं ते सन्निपात आख्यात इति वदेत्, तावत् यदा खलु श्राविष्ठी पूर्णिमा भवति तदा खलु माघी अमावास्या भवति । यदा खलु माघी पूर्णिमा भवति तदा खलु श्राविष्ठी अमावास्या भवति । यदा खलु प्रौप्ठपदी पूर्णिमा भवति तदा खलु फल्गुनी अमावास्या भवति, यदा खलु फाल्गुनी पूर्णिमा भवति तदा खलु प्रौष्ठपदी अमावास्या भवति । यदा खलु आश्विनी पूर्णिमा भवति तदा खलु चैत्री अमावास्या भवति, यदा खलु चैत्री पूर्णिमा भवति तदा खलु आश्विनी अमावास्या भवति । यदा खलु कार्तिकी पूर्णिमा भवति तदा खलु वैशाखी अमावास्या भवति । यदा खलु वैशाखी पूर्णिमा भवति तदा खलु कार्तिकी अमावास्या भवति । यदा खलु मार्गशीपी पूर्णिमा भवति तदा खलु ज्येष्ठामूली अमावास्या भवति, यदा खलु ज्येष्ठामूली पूर्णिमा भवति तदा खलु मार्गशीर्षी अमावास्या भवति । यदा खलु पौषी पूर्णिमा भवति तदा खलु आषाढी अमावास्या भवति । यदा खलु अपाढी पूर्णिमा भवति तदा खलु पौपी अमावास्या भवति ॥ सू० ४० ॥ ॥ दशमस्य प्राभृतस्य सप्तमं प्राभृतप्राभृतं समाप्तत् ॥ टीका-'योगे किं ते वस्तु आख्यात' मित्याख्यस्य दशमस्य प्राभृतस्य षष्ठे प्राभृत શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy