SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ ८६६ सूर्यप्रशसिस्ने वत्तव्वं सिया' तावदिति प्राग्वत् ज्येष्ठामूलीं-ज्येष्ठमासभाविनीं खलु अमावास्यां कुलं वा उपकुलं किं वा कुलोपकुलं नक्षत्रं युनक्तीति गौतमस्य प्रश्नः ततो भगवत उत्तरं तावत् ज्येष्ठीम् अमावास्यां कुलमपि युनक्ति उपकुलमपि युनक्ति कुलोपकुलं च तत्र नागच्छति । कुलं यदा युनक्ति तदा मृगशिरा नक्षत्रं युनक्ति उपकुलं च यदा युनक्ति तदा रोहिणी नक्षत्रं युनक्तीति ज्ञातव्यं कुलेनोपकुलेन वा युक्ता ज्यैष्ठी अमावास्या 'युक्ता' नामिका भवतीति शेषः । इत्थमत्र द्वादशसंख्यकानाम् अमावास्यानां पृथक् पृथक् भावना ज्ञातव्येति । आषाढया अमावास्यायास्तु मूलोक्तदिशा पूर्वे व्याख्यातेवेति ।। सू० ३९ ॥ ॥ दसमस्स पाहुडस्स छटुं पाहुडपाहुडं समत्तं ॥ ॥ दशमस्य प्राभृतस्य षष्ठं प्राभृतप्राभृतं समाप्तम् ॥ सिया) ज्येष्ठमासभाविनी अमावास्या का कुल संज्ञक उपकुल संज्ञक अथवा कुलोपकुलसंज्ञक नक्षत्र योग करते हैं ? इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं-ज्येष्ठमास की अमास का कुलसंज्ञक एवं उपकुलसंज्ञकनक्षत्र योग करते हैं। कुलोपकुल नक्षत्र वहां नही रहते। जय कुलसंज्ञक नक्षत्र का योग रहता है तब मृगशिरा नक्षत्र का योग रहता है, एवं उपकुल नक्षत्र का योग होता है, तब रोहिणी नक्षत्र का योग होता है । इसप्रकार कुलसंज्ञक एवं उपकुलसंज्ञक नक्षत्र संयुक्त ज्येष्ठामास की अमावास्या (युक्ता) इस नामवाली होती है इसप्रकार यहां बारह संख्या विशिष्ट अमावास्याओं का पृथक् पृथक भावना समजनी चाहिये । आषाढमास की अमावास्या का कथन तो मूलोक्त प्रकार से पहले कह ही दिया है। सू० ३९ ॥ दशवें प्राभृत का छट्ठा प्राभृतप्राभृत समाप्त ॥ १०-६॥ जुत्ता वा जेट्टा मूलिण्णं अमावासं जुत्तत्ति वत्तव्वं सिया) 28 भासनी सभासन मुसस ઉપસંજ્ઞક, અથવા કુલપકુલ સંજ્ઞકનક્ષત્રે ગ કરે છે ? આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રી ભગવાન કહે છે કે-જેઠ માસની અમાસને કુલસંજ્ઞક ઉપકુલ સંજ્ઞકનક્ષત્ર યાગ કરે છે. કુલપકુલ સંજ્ઞાવાળા નક્ષત્રને વેગ તેને હેતે નથી. જ્યારે કુલસંજ્ઞક નક્ષત્રનો યોગ હોય છે ત્યારે મૃગશિરા નક્ષત્રને વેગ રહે છે. અને જ્યારે ઉપકુલસંજ્ઞક નક્ષત્રને વેગ હોય છે ત્યારે રોહિણે નક્ષત્રને વેગ રહે છે. આ રીતે કુલ સંજ્ઞક નક્ષત્રથી યુક્ત જ્યેષ્ઠ માસની અમાસ “યુક્તા” એ નામવાળી કહેવાય છે. આ પ્રમાણે અહીંયા બારે સંખ્યાવાળી અમાવાસ્યાઓની અલગ અલગ ભાવના સમજવી અષાઢ માસની અમાસનું કથન તે મૂક્તિ પ્રકારથી પહેલાં કહેલ જ છે. સૂ૦ ૩૯ इसमा प्राकृतनु ७५ प्रामृतप्रामृत समात ॥१०-१।। શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy