SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ सुर्यज्ञप्तिप्रकाशिका टीका सु० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् __ ८६५ गौतमस्य प्रश्नं श्रुत्वा भगवान् महावीरस्वामी प्रत्युत्तरयति-श्रूयतां तावत् वैशाखी खल अमावास्यां कुलमपि युनक्ति उपकुलमपि युनक्ति नो लभते-न कदाचिदपि चन्द्रयोगमधिगच्छति कुलोपकुलं नक्षत्रं तां वैशाखीममावास्यामिति, तत्र यदा तां वैशाखीम् अमावास्यां कुलं युनक्ति तदा कृत्तिकानक्षत्र युनक्ति यदा चोपकुलं युनक्ति तदा भरणीनक्षत्रं यथासम्भवं चन्द्रयोगमधिगच्छतीति । तत्र उभयत्रापि संयोगे कुलेन वा युक्ता उपकुलेन वा युक्ता वैशाखी अमावास्या 'युक्ता' इति संज्ञापदवाच्यैव व्यवहर्तव्या भवतीति वक्तव्या हे आयुष्मन् ! हे समण ! त्वयाप्येवमेव वक्तव्येति । 'ता जिट्ठामूलिण्ण अमावासं किं कुलं जोएह वा उवकुलं जोएइ वा कुलोवकुलं जोएइ ! ता कुलं जोएइ उपकुलं वा जोएइ णो लब्भइ कुलोवकुलं, ता कुलं जोएमाणे मग्गसिरं णक्खत्ते जोएइ उवकुलं जोएमाणे रोहिणी णक्खत्ते जोएइ, ता कुलेण जुत्ता वा उवकुलेण जुत्ता वा जिट्ठामूलिंण्णं अमावासं जुत्तत्ति सुनकर उत्तरमें भगवान कहते हैं-वैशाखमास की अमावास्या को कुल संज्ञक नक्षत्र का भी योग रहता है, उपकुल संज्ञक नक्षत्र भी योग करता है परंतु कुलोपकुलसंज्ञावाले नक्षत्र कदापि वैशाखी अमासमें चन्द्र का योग नहीं प्राप्त करता, उनमें जब वैशाखी अमावास्या कुलसंज्ञक नक्षत्र का योग करती है तब कृतिका नक्षत्र का योग करती है तथा जब उपकुलवाले नक्षत्र का योग करती है तब भरणी नक्षत्र यथासंभव चंद्र का योग प्राप्त करता है । इस प्रकार कुलसंज्ञावाले एवं उवकुल संज्ञावाले नक्षत्र से युक्त वैशाखी अमावास्या (युक्ता) इस पद युक्त कही जाती है ऐसा स्वशिष्यों को कहें। __ (ता जिट्टामूलिन्नं अमावासं किं कुलं जोएइ वा उवकुलं जोएइ वा कुलोवकुलं जोएइ, ता कुलं जोएइ, उचकुल वा जोएइ णो लब्भइ कुलोवकुलं, ता कुलं जोएमाणे मग्गसिरं णक्खत्ते उचकुलं जोएमाणे रोहिणी णक्खत्ते जोएइ, ता कुलेण वा जुत्ता वा उवकुलेण जुत्ता वा जेट्टामूलिण्णं अमावासं जुत्तत्ति वत्तव्य છે–વૈશાખમાસની અમાસને કુલસંજ્ઞક નક્ષત્ર પણ યોગ કરે છે ઉપકુલસંજ્ઞક નક્ષત્ર પણ વેગ કરે છે, પરંતુ કુલપકુલ સંજ્ઞાવાળા નક્ષત્ર કદાપિ વૈશાખ માસની અમાસમાં ચંદ્રને વેગ પ્રાપ્ત કરતા નથી, તેમાં જ્યારે વૈશાખી અમાસને કુલસંસક નક્ષત્ર યુગ કરે છે ત્યારે કૃત્તિકા નક્ષત્રનો વેગ કરે છે તથા જ્યારે ઉપકુલ સંજ્ઞાવાળા નક્ષત્ર કરે છે ત્યારે ભરણી નક્ષત્ર યથાસંભવ ચંદ્રને યોગ પ્રાપ્ત કરે છે. આ રીતે કુલસંજ્ઞાવાળા અને ઉપકુલસંજ્ઞાવાળા નક્ષત્રના ગથી યુક્ત વૈશાખી અમાસ “યુક્તા” આ પદથી યુક્ત કહેવાય છે તેમ સ્વશિષ્યને કહેવું. (ता जिद्वामूलिण्णं अमावासं किं कुल जोएइ वा उवकुल जोएइ वा कुलोवकुल जोएड? ता कुल जोएइ उबकुलवा जोएइ, णो लब्भइ कुलोवकुल, ता कुल जोएमाणे मग्गसिर णक्खत्ते जोएइ, उपकुल' जोएमाणे रोहिणी णक्खत्ते जोएइ, ता कुलेण वा जुत्ता उवकलेण શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy