SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे ईमण्डलं चरति, न सम्पूर्णमण्डलं चरतीत्यर्थः। ततश्च 'सहिए सहिए मुहुत्तेहिं एगमेगं मंडलं संघायंति' पष्टया षष्टया मुहूर्तरेकैकमण्डलं सङ्घातयतः षष्टया षष्टया ६०-६० मुहूर्त :--अहोरात्रद्वयेन, एकैकं सम्पूर्ण मण्डलं सङ्घातयतः अर्थात् पष्टया षष्टया मुहर्ते : परिपूर्ण मण्डलं स्पृशतः। 'ता निक्खममाणा खलु एते दुवे सूरिया णो अण्णमण्णस्स चिण्णं पडिचरंति' तस्मात् निष्कममाणी खलु इमौ द्वौ सूयौं नो अन्योऽन्यस्य चीर्ण प्रति. चरतः। तस्मात् भारतक्षेत्रात् निष्क्रममाणी - मण्डलाद बहिनिर्गच्छन्ती खलु-इति निश्चयेन इमौ द्वौ-भारतीयस्वतीयौ सूयौँ न-नहि अन्योऽन्यस्य-परस्परस्य चीर्ण-चरितं क्षेत्रं प्रतिचरतःस्पृशतः, स्पृष्टं क्षेत्रं पुनः न स्पृशतः, अर्थात् भरतक्षेत्रे सूर्यसत्कैकसम्वत्सरमध्ये इमो द्वावपि सूयौं सर्वाभ्यन्तराद् मण्डलान् निष्क्रामन्तो नो अन्योऽन्यस्य परस्परस्य चीर्ण क्षेत्रं स्पृशतः तथानकोऽपरेण चीण क्षेत्रं स्पृशति, नाऽपि अपरोऽपरेण चीण क्षेत्रं स्पृशतीत्यर्थः, करता हुवा दो सूर्य पैकी एक एक सूर्य नक्षत्र संबंधी साठ घटिकात्मक काल से एक एक अर्द्धमंडलं में संचरण करता है, संपूर्ण मंडल में संचार नहीं करता है । तत्पश्चात् (सहिए सहिए मुहुत्तहिं एगमेगं मंडल संघायंति) साठ ६० साठ ६० मुहतों से माने दो अहोरात्र से संपूर्ण एक एक मंडल का संघात करता है, अर्थात् ६० साठ ६० साठ मुहतों से परिपूर्ण मंडल का स्पर्श करता हैं (ता णिक्खममाणा एते दुवे सूरिया णो अण्णमण्णस्स चिण्णं पडिचरंति) भरतक्षेत्र से निष्क्रमण करता हुवा माने मंडल से बाहर निकलता हुवा भरतक्षेत्र का एवं ऐरवतीय ये दो सूर्य अन्योन्य से चीर्ण-भुक्तक्षेत्र का संचरण नहीं करते हैं । स्पृष्टक्षेत्र को पुनः स्पर्श नहीं करते हैं । अर्थात् भारतवर्ष में सूर्य सम्बंधी एक एक संवत्सर में ये दोनों सूर्य सर्वाभ्यन्तर मण्डल से निष्कमण करता हुवा परस्पर के चीर्णक्षेत्र को नहीं स्पर्श करता है तथा एक सूर्य दूसरेने चीर्ण किया क्षेत्र को नहीं स्पर्शता है, एवं दूसरा सूर्य पहलेने भुक्त સાઈઠ ઘટિકાત્મક કાળથી એક એક અર્ધા મંડળમાં સંચરણ નામ ગતિ કરે છે. સમગ્ર भमा गति ४२ता नथी, पछीथी (सद्धिए सदिए मुहुत्तेहिं एगमेगं मंडलं संघायंति) સાઠ ૬૦ સાઠ ૬૦ મુહૂથી એટલે કે બે અહોરાત્રથી સંપૂર્ણ એક એક મંડળને સંઘાત કરે छ. अर्थात् सा58 50 स08 ६० भुट्टतथिी परिपूण भने २५ ४२ छ (ता णिक्खममाणा एते दुवे सूरिया णो अण्णमण्णस्स चिण्णं पडिचरंति) भरतक्षेत्रमाथी निभा ४२ते। अर्थात् મંડળમાંથી બહાર નિકળતો ભારતીય અને અિરવતીય એ બેઉ સૂર્ય એક બીજાથી ચી ભેગવેલ ક્ષેત્રનું સં ચરણ કરતા નથી, અર્થાત્ પૃષ્ટ ક્ષેત્રને ફરીથી સ્પર્શ કરતા નથી, અર્થાતુ ભારતવર્ષમાં સૂર્યના એક એક સંવત્સરમાં આ બન્ને સૂર્ય સર્વાભ્યન્તર મંડળમાંથી નિષ્ક્રમણ કરતી વખતે એક બીજાને ચીર્ણ કરેલ ક્ષેત્રનો સ્પર્શ કરતા નથી. તથા પહેલે સૂર્ય બીજાએ ચીણ કરેલ ક્ષેત્રનો સ્પર્શ કરતું નથી. અને બીજે સૂર્ય પહેલા સૂર્યો શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy