SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १४ प्रथमप्राभृते तृतीयं प्राभृतप्राभृतम् ७७ इदमेव स्थापनाक्रमेण कथयति- पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति तं सतमेगं चोत्तालं, तत्थ के हेउं वदेजा?' प्रतिशन्तौ स्खलु इमों द्वौ सूर्यो अन्यो. ऽन्यस्य चीणे प्रतिचरतः, तत् शतमेकं चतुश्चत्वारिंशं तत्र को हेतुरितिवदेत , चतुरशीत्यधिकशतसङ्ख्यक (१८४) मण्डलानां दक्षिणोत्तरगोलार्धक्रमेण यदि स्थापना क्रियते तदा मकारादि मण्डलं सर्वाभ्यन्तरं कर्कादि मण्डलं सर्ववाद्यं भवति, जम्बूदीपस्योत्तरगोलार्द्ध स्थितत्वात् । मेषादि तुलादि मण्डलं मध्यमण्डलं भवति । उभयसूर्यस्यैकान्तरोदयत्वात् दोलारूपं गमनं भवति, तथा च मण्डलेषु चतुश्चत्वारिंशदधिकशतमेकतुल्याः (१४४) भागाश्च सन्ति । तेन पविसमाणा खलु' प्रविशन्तौ--सर्वबाद्यान्मण्डला दन्तराभिमुखं प्रविशन्तौ खलु-इति निश्चयेन इमौ दो सूर्यो-भारतीयैरवतीयौ सूर्यो अन्योऽन्यस्य- परस्परस्य चीर्ण-भुक्तं क्षेत्रं प्रतिस्पृशतः, पृथिवीसूर्यमण्डलयो गोलत्वात् । शतमेकं चतुश्रत्वारिंशं-यैश्चतुश्चत्वारिंशदधिकशतसङ्ख्यै भागैः-(१४४) अंशै मण्डलं पूर्यते तेषां भागानामुभयसूर्यसमुदायचिन्तायां क्षेत्र का स्पर्श नहीं करता है। यह स्थापका क्रम से कहते हैं-(पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिणं पडिचरंति तं सतमेगं चोत्तालं तस्थ के हे वदेजा) एकसो चौरासी (१८४) संख्या बाले मंडलों का दक्षिण एवं उत्तरगोलार्ध के क्रम से जो स्थापना की जाय तब मकरादि मंडल सर्वाभ्यन्तर एवं कर्कादि मंडल सर्वबाह्य होता है कारण की जम्बूद्धीप उत्तरगोलार्ध में स्थित है । मेषादि एवं तुलादि मंडल मध्य मंडल होता है। दोनों सूर्य एकान्तर से उदित होने से दोला रूप गमन होता है। तथा मंडलों में एकसो चुवालीस १४४ के समान भाग होते हैं अतः (पविसमाणा खलु) सर्वबाह्य मंडल से अन्दर की ओर प्रवेश करते हुवे ये दो सूर्य याने भरतक्षेत्र का सूर्य एवं ऐरवतीय सूर्य अन्योन्य के भुक्तक्षेत्र को प्रतिस्पृष्ट करते हैं कारण की पृथिवी मंडल एवं सूर्यमंडल दोनों गोलाकार होते हैं। एकसो चुवालीस १४४ जो मोगवस क्षेत्रमा २५श ४२तेनथी. मापात स्थापना मथी समाव छ-(पविसमाणा खलु एते दुखे सूरिया अण्णमण्णस्स चिणं पडिचरंति तं सतमेगं चोत्तालं तत्थ के हेउ वदेज्जा) એકસોર્યાશી સંખ્યક મંડળની દક્ષિણ અને ઉત્તર ગેલાઈને કમથી જે સ્થાપના કરવામાં આવે તે મકરાદિમંડળ સભ્યન્તર અને કર્ણાદિમંડળ સર્વબાહ્ય થાય છે. કારણ કે જંબૂદ્વીપ ઉત્તરગોળાર્ધમાં આવેલ છે. મેષાદિ અને તુલાદિ મંડળ મધ્ય મંડળ થાય છે. બેઉ સૂર્ય એકાંતરા ઉદય થતા હોવાથી દેલા રૂપ ગમન થાય છે. તથા મંડળમાં ૧૪૪ मेसोयुभाणासना सरमा मास थाय छे, तेथी (पविसमाणा खलु) समायभणथी અંદરની તરફ પ્રવેશ કરતા આ બન્ને સૂર્ય એટલે કારતક્ષેત્રને સૂર્ય અને અરવતીય સૂર્ય પરસ્પર એક બીજાએ ભોગવેલ ક્ષેત્રને પુનઃ સ્પષ્ટ કરે છે. અર્થાત્ ભગવે છે. કારણ કે પૃથ્વીમંડળ અને સૂર્યમંડળ બને ગોળાકાર છે. ૧૪૪ એકસેચુંમાળીસ જે અંશથી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy