SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ सूर्यशतिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् स्वशिष्येभ्यो वदेदिति । किन्तु अत्रोक्तानि नक्षत्राणि व्यवहारदृशा प्रतिपादितानि वस्तुतस्तु पुनरमूनि त्रीणि नक्षत्राणि आषाढीममावास्यां परिणमयन्ति तद्यथा मृगशिरा आर्द्रापुनर्वसुश्चेति । तत्र प्रथमामाषाढीममावास्यां आर्द्रानक्षत्र द्वादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य एक पञ्चाशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रयोदशमु सप्तपष्टिभागेषु व्यतीतेषु १२ । ३ । एतत्तुल्येषु गतेषु तामाषाढीममावास्याम् आ नक्षत्रं परिसमाप्तिमुपनयति । ततो द्वितीयामाषाढीममावास्यां मृगशिरोनक्षत्रं चतुदेशसु मुहूर्तेषु एकस्य च मुहूतस्य चतुर्विंशतौ द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य षइविंशतौ सप्तपष्टिभागेषु १४ । । एतावन्मितेषु गतेषु परिणमयति । ततः तृतीयामाषाढीममावास्यां पुनर्वसु नक्षत्रं नवसु मुहूर्तेषु एकस्य च मुहूर्तस्य द्वयो षिष्टिभागयोरेकस्य च द्वापष्टि भागस्य चत्वारिशति सप्तपष्टिभागेषु ९ ।। एतत्तुल्येषु गतेषु कालेषु परिसमाप्तिमुपनयति । ततः नक्षत्र व्यवहार नय की दृष्टि से कहे हैं। वास्तविक रीति से मृगशिरा, आर्दा एवं पुनर्वसु ये तीन नक्षत्र अषाढी अमावास्या को समाप्त करते हैं । उनमें पहली आषाढी अमावास्या को आद्रा नक्षत्र बारह मुहर्त एवं एक मुहर्त का बासठिया इक्कावन भाग तथा बासठिया एक भाग का सडसठिया तेरह भाग १२॥ इतना व्यतीत होने पर उस आषाढी अमावास्या को आर्द्रा नक्षत्र समाप्त करता है। दूसरी आषाढी अमावास्या को मृगशिर नक्षत्र चौदह मुहर्त एवं एक मुहूर्त का बासठिया चोवीस भाग तथा बासठिया एक भाग का सडसठिया छव्वीस भाग १४।३इतना परिमित व्यतीत होने पर दूसरी आषाढी अमावास्या समाप्त होती है । तदनन्तर तीसरी आषाढी अमावास्या को पुनर्वसु नक्षत्र नव मुहूर्त तथा एक मुहूर्त का बासठिया दो भाग तथा बासठिया एक भाग को सडसठिया चालीस भाग ९ इतना व्यतीत होने पर समाप्त होती है । तदनन्तर चौथी अषाढी अमावास्या को मृगशिर કહેવામાં આવેલા નક્ષત્ર વ્યવહારની દષ્ટિથી કહ્યા છે વાસ્તવિક રીતે મૃગશિરા આદ્રી અને પુનર્વસુ એ ત્રણ નક્ષત્ર અષાઢી અમાસને સમાપ્ત કરે છે, તેમાં પહેલી આષાઢી અમાસને આદ્રા નક્ષત્ર બાર મુહૂર્ત અને એક મુહૂર્તના બાસડિયા એકાવન ભાગ તથા બાસઠિયા એક ભાગના સડસહિયા તેર ભાગ ૧૨ ૩ આટલું પ્રમાણ પુરૂં થતા એ અષાઢ માસની અમાસને આદ્રા નક્ષત્ર સમાપ્ત કરે છે, બીજી આષાઢી અમાસને મૃગશિર નક્ષત્ર ચૌદ મુહૂર્ત અને એક મુહૂર્તના બાસઠિયા ચેવિસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા છવીસ ભાગ ૧૪ારૂ આટલું પ્રમાણુ વીતી ગયા પછી બીજી અષાઢી અમાસને સમાપ્ત કરે છે, તે પછી ત્રીજી અષાઢ માસની અમાસને પુનર્વસુ નક્ષત્ર નવ મુહુર્ત તથા એક મુહૂર્તન બાસઠિયા બે ભાગ તથા બાસઠિયા એક ભાગના સડસ ઠિયા ચાલીસ ભાગ રૂાઆટલું પ્રમાણ વીતી ગયા પછી સમાપ્ત થાય છે, તે પછી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy