SearchBrowseAboutContactDonate
Page Preview
Page 862
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे चतुर्थीमाषाढीममावास्यां मृगशिरा नक्षत्रं सप्तविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य सप्तत्रिशतिद्वापप्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रिपञ्चाशति सप्तषष्टिभागेपु २७ । । । एतावन्मितेषु व्यतीतेषु परिणमयति । ततः पश्चमीमाषाढीममावास्यां पुनर्वसु नक्षत्रं द्वाविंशनौ मुहूर्तेषु एकस्य च मुहूर्तस्य पोडशसु द्वाषष्टिभागेषु समतिक्रान्तेषु २२ । । एतत्तुल्येषु व्यतिक्रान्तेषु तामाषाढीममावास्यां पुनर्वसु नक्षत्रं चन्द्रेण सार्द्ध योगं कृत्वा परिसमापयतीति । तदेवं द्वादशसंख्यकानाममावास्यानां चन्द्रयोगोपेतनक्षत्राणां पृथक पृथक विवेचनपूर्वकं विधिरुक्तः सम्प्रति एतासामेव कुलादि नक्षत्राणां योजनामाह-'ता साविटिण्णं अमावासं किं कुलं जोएइ वा उवकुलं जोएइ वा कुलोवकुलं जोएइ ?' तावत् श्राविष्ठीं खलु अमावास्यां किं कुलं युनक्ति वा उपकुलं युनक्ति कुलोपकुलं वा युनक्ति ? । तावदिति प्राग्वत् श्राविष्ठीं-श्रावणमासभाविनीममावास्यां खल्विति निश्चितं किं कथं कुलं-कुलसंज्ञकनक्षत्रं पुनक्ति-चन्द्रयोगं लभते उत वा उपकुलसंज्ञकनक्षत्रं चन्द्रयोणं विदधाति ? अपि वा कुलोनक्षत्र सत्तावीस मुहूर्त एवं एक मुहूर्त का बासठिया तीस भाग तथा वासठिया एक भाग का सडसठिया त्तिरपन भाग २७। इतना परिमित व्यतीत होने पर समाप्त करता है। तत्पश्चात् पांचवीं आषाढी अमावास्या को पुनर्वसु नक्षत्र बाईस मुहूर्त तथा एक मुहूर्त का बासठिया सोलह भाग तथा थासठिया एक भाग का सडसठिया भाग २२।। इतना प्रमाण व्यतीत होने पर वह पांचवीं आषाढी अमावास्या को पुनर्वसु नक्षत्र चन्द्र के साथ योग करके समाप्त करता है। इस प्रकार बारह अमावास्या का चंद्रयोग प्राप्त नक्षत्रों का पृथक पृथक विवेचन पूर्वक विधि कही गई है अब इन्हीं अमावास्याओं का कुलादि नक्षत्रों के साथ की योजना कहते हैं (ता साविट्टिणं अमावासं किं कुलं जोएइ वा उवकुलं जोएइ वाकृलोवकुलं जोएइ) श्रावण मास भाविनी अमावास्या को कुलसंज्ञक नक्षत्र ચેથી અષાઢી અમાસને મૃગશિરા નક્ષત્ર સત્યાવીસ મુહૂર્ત અને એક મુહૂર્તના બાસઠિયા ત્રીસ ભાગ તથા બાસષિા એક ભાગના સડસઠિયા ત્રેપન ભાગ રાષ્ટ્ર આટલું પ્રમાણુ પુરૂં થતાં સમાપ્ત થાય છે. તે પછી પાંચમી અષાઢી અમાસને પુનર્વસુ નક્ષત્ર બાવીસ મુહૂર્ત અને એક મુહૂર્તના બાસઠિયા સેળ ભાગ તથા બાસઠિયા એક ભાગના સડસડિયા ભાગ ૨૨ા આટલું પ્રમાણ પુરૂં થતાં પાંચમી અષાઢી અમાસને પુનર્વસુ નક્ષત્ર ચંદ્રની સાથે ત્યાગ કરીને સમાપ્ત કરે છે. આ પ્રમાણે બાર અમાવાસ્યાની સાથે ચંદ્રગ પ્રાપ્ત કરતા નક્ષત્રના અલગ અલગ વિવેચન પૂર્વક વિધિ કહી છે. હવે આજ અમાવાસ્યાઓના કુલાદિ નક્ષત્રની ચેજના કહે छ-(ता सावटिणं अमावासं किं कुलं जोएइ वा उबकुलं जोएइ वा कुलोबकुलं जोएइ) શ્રાવણમાસની અમાવાસ્યાને કુલરાંજ્ઞક નક્ષત્ર ચંદ્રની સાથે ચાર કરે છે ? અથવા ઉપકુલ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy