SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे द्वापष्टिभागस्य द्विपञ्चाशति सप्तषष्टिभागेषु ६।।। एतत्तुल्येषु अतिक्रान्तेषु परिसमाप्तिमुपनयतीति । ततः पञ्चमी ज्येष्ठामूलीममावास्यां कृत्तिकानक्षत्रं दशसु मुहूर्तेषु एकस्य च मुहूर्तस्य पञ्चसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य पञ्चषष्ठौ सप्तषष्टिभागेषु १०। । एतत्तुल्येषु व्यतिक्रान्तेषु परिणमतीति । 'ता आसाहिं णं अमावासं कइ णक्खत्ता जोएंति ? ता तिण्णि णक्खत्ता जोएंति, तं जहा अदा पुणव्वसू पुस्सो' तावत् आषाढीम् अमावास्यां कति नक्षत्राणि युञ्जन्ति ? तावत् वीणि नक्षत्राणि युञ्जन्ति, तद्यथा आर्द्रा पुनर्वसु पुष्यश्च । तावदिति पूर्ववत् आषाढी-आषाढमासभाविनी खलु अमावास्यां कति संख्यकानि नक्षत्राणि युञ्जन्ति-यथासम्भवं चन्द्रेण साकं युक्त्वा ताममावास्यां परिसमाप्तिमुपनयन्तीति गौतमस्य प्रश्नं श्रुत्वा भगवानुत्तरं प्रयच्छति श्रूयतां तावत् आर्द्रा पुनर्वसु पुष्यश्चेति त्रीण्येव नक्षत्राणि यथायोगं चन्द्रेण सह संयुज्य तामाषाढीममावास्यां परिसमाप्तिमुपनयन्तीति ज्ञात्वा मूली अमावास्या को पुनः वही रोहिणी नक्षत्र छह मुहूर्त एवं एक मुहूर्त का बासठिया बत्तीस भाग ता बासठिया एक भाग का सडसठिया बावन भाग ६। इतना परिमित व्यतीत होने पर समाप्त करता है। तदनन्तर पांचवी ज्येष्ठा मूली अमावास्या को कृत्तिका नक्षत्र दस मुहूर्त तथा एक मुहूर्त का बासठिया पांच भाग तथा बासठिया एक भाग का सडसठिया पैंसठ भाग १०। इतना व्यतीत होने पर पर समाप्त करता है। (ता आसादि णं अमावासं कह णक्वत्ता जोएंति ? ता तिणि णक्खता जोएंति, तं जहा अद्दा पुणहवस पुस्सो) आषाढ मास भाविनी अमावास्या को कितने नक्षत्र यथासंभव चन्द्र के साथ योग कर के उस अमावास्या को समाप्त करते हैं ? इस प्रकार श्रीगौतमस्वामी का प्रश्न सुनकर उत्तर में श्रीभगवान् कहते हैं-किआ , पुनबस एवं पुष्य ये तीन नक्षत्र यथायोग चंद्र के साथ योग कर के उस आषाढी अमावास्या को समाप्त करते हैं । ऐसा स्वशिष्यों को कहे । यहां कहे गये ये જેડમાસની અમાસને ફરીથી એજ રહિણી નક્ષત્ર છ મુહૂર્ત અને એક મુહૂર્તના બાસઠિયા બત્રીસભાગ તથા બાસડિયા એક ભાગના સડસઠિયા બાવનભાગ ૬ 3: આટલું પ્રમાણ પરું થતાં સમાપ્ત કરે છે, તે પછી પાંચમી જેઠમાસની અમાસને કૃત્તિકા નક્ષત્ર દસમુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા પાંચભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા પાંસઠ मा १०३ माटयु प्रमाण ५३ यता समाप्त ४९ छे. (ता आसाढिं णं अमावासं कह णक्खत्ता जोएंति ता तिणि णक्खत्ता जोएंति तं जहा अदा पुणव्वसू पुस्सो) अषाढ માસની અમાસને કેટલા નક્ષત્ર યથાસંભવ ચંદ્રની સાથે યોગ કરીને એ અમાસને સમાપ્ત કરે છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રી ભગવાન કહે છે કેઆદ્રા, પુનર્વસુ અને પુષ્ય એ ત્રણ નક્ષત્ર યથાસંભવ ચંદ્રની સાથે યોગ કરીને એ અષાઢી અમાસને સમાપ્ત કરે છે, એ પ્રમાણે સ્વશિષ્યોને કહેવું અહીં શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy