SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञतिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् मृगशिरसो नाम गृहीतं वर्त्तते निश्वयमतेन तु पुनद्वे नक्षत्रे ज्येष्ठामूलीममावास्यां परिसमापयतः । तद्यथा- प्रथमां ज्येष्ठामूलीममास्यां रोहिणी नक्षत्रम् एकोनविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्तस्य षट् चत्वारिंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्वादशसु प्पष्टभागेषु - १९ । । एतावन्मितेषु व्यतीतेषु परिसमाप्तिमुपनयति । ततो द्वितीयां ज्येष्ठामूलीममावास्यां कृत्तिका नक्षत्रं त्रयोविंशतौ मुहूर्त्तेषु एकस्य च मुहूस्य एकोनविंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य पञ्चविंशतौ सप्तषष्टिभागेषु २३ । । एतावन्मितेषु व्यतीक्रान्तेषु परिसमाप्तिमुपनयतीति । ततः तृतीयां ज्येष्ठामूलीममावास्या रोहिणी नक्षत्रं द्वाविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य एकोनषष्टौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकोनचत्वारिंशतौ सप्तषष्टिभागेषु २२ । । ८४७ एतत्तुल्येषु गतेषु परिसमाप्तिमुपनयतीति । ततः चतुर्थी ज्येष्ठामूलीम् अमावास्यां पुनश्च तमेव रोहिणी नक्षत्रं षट्सु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य द्वात्रिंशति द्वाषष्टिभागेषु एकस्य च नाम कहा है । किन्तु निश्चयनय के मत से तो रोहिणी एवं कृत्तिका ये दो नक्षत्र ज्येष्ठामूली अमावास्या को समाप्त करते हैं। जो इस प्रकार से हैं पहली ज्येष्ठा मूली अमावास्या को रोहिणी नक्षत्र उन्नीस मुहूर्त एवं एक मुहूर्त का बासठिया छियालीस भाग तथा बासठिया एक भाग का सडसठिया बारह भाग १९॥ ॥ इतना व्यतीत होने पर समाप्त होती है । दूसरी ज्येष्ठा मूलि अमाareer कृतिका नक्षत्र तेइस मुहूर्त तथा एक मुहूर्त का बासठिया उन्नीस भाग तथा बासठिया एक भाग का सरसठिया पचीस भाग २३ इतना परिमित वीतने पर समाप्त होती है । तदनन्तर तीसरी ज्येष्ठ मास की अमावास्या रोहिणी नक्षत्र बावीस मुहूर्त तथा एक मुहूर्त का बासठिया उनसठ भाग तथा वासठिया एक भाग का सडसठिया उनचालीस भाग २२ ॥ ॥ इतना परिमित व्यतीत होने पर समाप्त होती है । तदनन्तर चौथी ज्येष्ठा સમાપ્ત કરે છે. વ્યવહાર ષ્ટિથી હિણી અને મૃગશિર નક્ષત્રના નામ કહ્યા છે. પરંતુ નિશ્ચયનયનામતથી તે રાહિણી અને કૃત્તિકાએ એ નક્ષત્રા જ્યેષ્ઠામૂલી અમાસને સમાપ્ત કરે છે. જે આ પ્રમાણે છે. પહેલી યેષ્ઠામૂલી અમાસને રહિણી નક્ષત્ર આગણીસ સુહૂત અને એક મુહૂતના ખાસિયા છેંતાલીસભાગ તથા ખાસયિા એક ભાગમા સડસઠયા ખારભાગ ૧૯૬૩ આટલું પ્રમાણ પુરૂ' થતાં સમાપ્ત કરે છે. બીજી જ્યેષ્ઠા મૂલી અમાસને કૃત્તિકા નક્ષત્ર તેવીસ મુહૂત તથા એક મુહૂર્તના ખાસયિા એગણીસ ભાગ તયા ખાસિયા એક ભાગના સડઠિયા પચ્ચીસભાગ ૨૩।। ૐ આટલું પ્રમાણ પુરૂ' થતાં સમાપ્ત કરે છે. તે પછી ત્રીજી જેઠમાસની અમાસને રહિણી નક્ષત્ર બાવીસ મુહૂત તથા એક મુહૂર્તીના ખાડિયા એગણુસાડભાગ તથા ખાસિયા એક ભાગના સડસિયા એગણચાલીસ ભાગ ૨રાપાર આટલું પ્રમાણ પુરૂ થતાં સમાપ્ત કરે છે. તે પછી ચેથી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy