SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ iilan-trence ৬৪ ____ सूर्यप्रज्ञप्तिसूत्रे चतुर्विंशतिकेन शतेन छित्वा उत्तरपौरस्त्ये चतुर्भागमण्डले द्विनवति सूर्यगतानि यावत् सूर्यः आत्मना प्रतिचीनि प्रतिचरति, दक्षिणपौरस्त्ये चतुर्भागमंडले एकनातिसूर्यगतानि यावत् सूर्यः आत्मनाचैव चीर्णानि प्रतिचरति, तत्र खलु अयं ऐरवतः सूर्यः भारतस्य सूर्यस्य जम्बूद्वीपस्य प्राचीनाप्राचीनतया उदय दक्षिणायतया जीवया मण्डलं चतुर्विशतिकेन शतेन छित्या दक्षिणपश्चिमे चतुर्भागमण्डले द्विनवति सूयेगतानि सूर्यः परस्य चीर्णानि प्रतिचरति उत्तरपौरस्त्ये चतुर्मागमण्डले एकनवति सूर्यगतानि यानि सूर्यः परस्य चीर्णानि प्रतिचरति तो निष्कामन्तौ खलु एतौ द्वौ सूर्यो न अन्योऽन्यस्य चीर्णानि प्रतिचरतः, प्रविशन्तो खलु एतौ हौ सूयौँ अन्योऽन्यस्य चीर्णानि प्रतिचरतः, शतमेकं चतुश्चत्वारिंशतम् ।। गाधाः । सू०१४॥ ॥ तृतीयं प्राभृतप्रामृतं समाप्तम् ॥ टीका-अस्मिन् ग्रन्थे विंशतिः प्राभृतानि सन्ति, तेषु कति मण्डलानि बजतीति 'प्रथमभेदस्य विंशतिः प्राभृतप्राभृतानि सन्ति, तेष्वपि भेदद्वयं गतम् । सम्प्रति तृतीयस्य के ते चिनाई पडिचरइ' इत्यस्यार्थाधिकारसूत्रस्य चीर्णप्रतिचरणस्य स्वरूपमाह-'के ते चिन्न पडिचरइ कस्ते चीर्ण प्रतिचरति इति वदेत् , आस्तां तापत् खलु प्रष्टव्य मस्ति, ते-तव मते का सूर्यः स्वयं परेण वा सूर्येण चीण-मुक्त-संचरितं क्षेत्र प्रतिचरति--प्रतिचरन् आख्यातः-कथितः त्वया भदन्त ? इति भगवन्तं सम्बोधयन् पृच्छति, प्रश्न सूत्रमेतदिति फलितार्थः ? ततश्चेत्थं भगवता गौतमेन प्रश्ने कृते सति भगवानाह-'तत्थ खलु इमे दुवे सूरिया पन्नत्ता तं जहा प्रथम प्राभूत के तीसरे प्रामृतप्राभृत का प्रारंभ इस ग्रन्थ में वीस प्राभूत होते हैं उनमें सूर्य कितने मंडल में गमन करता है। इस पहला भेद का वीस प्राभृतप्राभृत होते हैं उसके दो भेद का कथन पूर्वप्रकरण में कह दिये हैं। अब तीसरे (के ते चिन्नाई पडिचरइ) इस अधिकार सूत्र का चीर्णक्षेत्र के प्रतिचरण का स्वरूप कहते हैं श्री गौतमस्वामी पूछते हैं (के ते चिन्नं पडिचरइ) हे भगवन आप के अभिप्राय से कौनसा सूर्य स्वयं दूसरे सूर्य से चीर्ण-मुक्त याने संचरित क्षेत्र को प्रतिचरण भोगने वाला कहा है। પહેલાં પ્રાભૃતનું ત્રીજુ પ્રાકૃતપ્રાભૃત, આ ગ્રન્થમાં વીસ પ્રાકૃત થાય છે તેમાં “સૂર્ય કેટલા મંડળમાં જાય છે... આ પહેલા ભેદના વીસ પ્રાભૃતપ્રાભૃત થાય છે. તેના બે ભેદેનું કથન આગલા પ્રકરણમાં કહેવામાં આવી आयु छ, हुवे (के ते चिन्नाइं पडिचरइ) २ अधिार सूत्र प्रमाण यी क्षेत्रमा प्रतियर અર્થાત્ એકવાર ભગવેલ ક્ષેત્રને ફરીથી ઉપભેગ કરે તે સંબંધનું કથન કરાય છે श्री गीतभस्वामी प्रश्न ४२di असुश्रीने ४ छ (के ते चिन्नं पडिचरइ) 3 भावन् ! આપના અભિપ્રાયથી કયે સૂર્ય બીજા સૂયે ચીર્ણ કરેલ–ભેગવેલ યાને સંચાર કરેલ ક્ષેત્રનું પ્રતિચરણ અર્થાત્ ફરીથી ઉપભેગ કરે છે? શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy