SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १४ प्रथमप्राभृते तृतीयं प्राभृतप्राभृतम् ७३ चिण्णं पडिचरइ, तत्थ अयं एरवए सूरिए जंबुद्दीवस्स दीवस्स पाईण पडिणायताए उदीणदाहिणायताए जीवाए मंडलं चउवीसएणं सएणं छेता उत्तरपुरस्थिमिल्लंसि च उभागमंडलंसि बाणउति सूरियगताइं जाव सूरिए अप्पण्णे चेव चिण्णाई पडिचरइ, दाहिणपुरथिमिल्लसि च3. भागमंडलंसि एकाणउति सूरियगताई जाव मृरिए अप्पणो चेव चिपणाई पडिचरइ, नत्थ णं एवं एरवतिए सूरिए भारहस्स सूरियस्स जंबुद्दीवस्स पाईणपडिणायताए उदीगदाहिणायताए जीनाए मडल चवीसएणं सतेणं छेत्ता दाहिणपञ्चथिमिल्लसि चउमागमंडलंसि बाणउति सूरिय. गताइं सूरिए परस्स चिण्णं पडिचरइ उत्तरपुरथिमिल्लसि चउब्भागमंडलंसि एकाणउतिं सूरियगताई जाइं सूरियपरस्स चेव चिणं पडिचरइ, ता निक्खममाणे खलु एते दुवे सूरिया णो अण्णमण्णस्त चिण्णं पडिचरंति, पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरति, सयमेगं चोत्तालं गाहाओ ॥सू० १४॥ ॥तइयं पाहुडपाहुडं सम्मत्तं ॥ छाया-तावत् कस्ते चीर्ण प्रतिचरति अख्यात इति वदेत, तद्यथा-तत्र खलु इमौ द्वौ सूर्यों प्रज्ञप्तौ, तद्यथा भारते चैव सूर्यः, ऐरवते चैव सूर्यः, ततः खलु एतौ हौ सूर्यों प्रत्येक प्रत्येकं त्रिंशता त्रिंशता मुहत रेकैकमर्द्धमण्डलं चरतः, षष्टया षष्टया मुहत्तै रेकमेकं मण्डलं सङ्घातयतः, तस्मात् निष्क्रममाणौ खलु इमौ हो सूर्यो नो अन्योन्यस्य चीर्ण प्रतिचरतः, प्रविशन्तो खलु इमो द्वौ सूयौँ अन्योऽन्यस्य चीर्ण प्रतिचरतः, तत् शतमेकं चतुश्चत्वारिंशम्, तत्र को हेतुरिति वदेत् । तावदयं जम्बूद्वीपो द्वीपः, यावत् परिक्षेपेण, तत्र खलु भारते चैव सूर्यः जम्बूद्वीपस्य सूर्यः प्राचीनापाचीनायतया उदगदक्षिणायतया जीवया मण्डलं चतुर्विंशतिकेन शतेन छित्या दक्षिणपौरस्त्ये चतुर्भागमण्डले द्विनवतिसूर्यगतानि यानि आत्मना चैव चीर्णानि प्रतिचरति, उत्तरपश्चिमे चतुर्भागभण्डले एकनवतिसूर्यगतानि यानि सूर्यः आत्मना चैव चीर्णानि प्रतिचरति, तत्रायं भारते सूर्य एव ऐरवत्तस्य सूर्यस्य जम्बूद्वीपस्य प्राचीनापाचीनतया उदग्रदक्षिणायतया जीवया मण्डलं चतुर्विंशतिकेन शतेन छित्त्वा उत्तरपौरस्त्ये चतुभागमण्डले द्विनवति सूर्यगतानि यानि सूर्यः परस्य चीर्णानि प्रतिचरति । दक्षिणपश्चिमे चतुर्भागमण्ड ले एकनवतिसूर्यगतानि यानि सूर्यः परस्य चीर्णानि प्रतिचरति, तत्रायं ऐरवते सूर्यः जम्बूद्वीपस्य प्राचीनापाचीनतया उदर दक्षिणायतया जीवया मण्डलं શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy