SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ सूर्यशप्तिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ८४३ च द्वापष्टिभागस्य दशसु सप्तपष्टिभागेषु ३७ ।। एतत् तुल्येष्वतिक्रान्तेषु प्रथमां चैत्रीममावास्यां परिसमाप्तिमुपनयति । ततो द्वितीयां चैत्रीममावास्याम् उत्तराभाद्रपदानक्षत्रम् एकादशसु मुहूर्तेषु एकस्य च मुहूत्तस्य नवसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रयोविंशतौ सप्तपष्टिभागेषु ११।। एतत तुल्येष्वतिक्रान्तेषु परिसमाप्तिमुपनयति । ततः तृतीयां चैत्रीममावास्यां रेवतीनक्षत्रं पश्चसु मुहूर्तेषु एकस्य च मुहूर्त्तस्य एकोनपश्चाशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य सप्तत्रिंशति सप्तपष्टिभागेषु ५।। एतन्मितेषु व्यतीतेषु तां तृतीयां चैत्रीममावास्यां परिसमाप्तिमुपनयति । ततः चतुर्थी चैत्रीममावास्याम् उत्तराभाद्रपदानक्षत्रं त्रयोविंशतौ मुहर्तेषु एकस्य च मुहूर्तस्य द्वाविंशतौ द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य पञ्चाशति सप्तषष्टिभागेषु २३।३३। एतत्तुल्येष्वतिक्रान्तेषु तां चतुर्थी चैत्रीममावास्यां परिसमापयति । ततः पश्चमी चैत्रीममावास्यां पूर्वाभाद्रपदानक्षत्रं सप्तविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य सप्तपश्चाछत्तीसभाग तथा बाठिया एक भाग का सडसठिया दसभाग ३७ इतना बीत जाने पर पहली चैत्री अमावास्या समास होती है । तत्पश्चात् दूसरी चैत्री अमावास्या को उत्तराभाद्रपदानक्षत्र ग्यारहमुहूर्त तथा एक मुहूर्त का बासठिया नवभाग तथा बासठिया एक भाग का साडसठिया तेईस भाग ११३। इतना बीतने पर समाप्त होती है। तत्पश्चात् तीसरी चैत्री अमावास्या को रेवतीनक्षत्र पांचमुहूर्त तथा एक मुहूर्त का बासठिया उनचास भाग तथा बासठिया एक भाग का सडसठिया सेंतीसभाग ५। इतना व्यतीत होने पर तीसरी चैत्री अमावास्या समाप्त होती है। तत्पश्चात् चौथी चैत्र मासकी अमावास्या को उत्तराभाद्रपदानक्षत्र तेईस मुहूर्त तथा एकमुहूर्त का बासठिया बावीस भाग तथा बासठिया एक भाग का सडसठिया पचासभाग २३॥ इतना परिमित वीतने पर उस चौथी चत्री अमावस्या को समाप्त करता है। तदनन्तर पांचवी चैत्री अमावास्याको पूर्वाभाद्रपदानक्षत्र सताईसमुहूर्त तथा ભાગના સડસઠિયા દકભાગ ૩ળરૂફાર આટલું પ્રમાણ પુરૂં થતાં પહેલી ચિત્રી અમાસને સમાપ્ત કરે છે. તે પછી બીજી ચેત્રી અમાસને ઉત્તરાભાદ્રપદ નક્ષત્ર અગીયાર મુહુર્ત તથા એક મુહૂર્તના બામડિયા નવભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા તેવી સભાગ ૧૧ાાસે આટલું પ્રમાણ પુરૂં થતાં સમાપ્ત કરે છે. તે પછી ત્રીજી મૈત્રી અમાસને રેવતી નક્ષત્ર પાંચ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ઓગણપચાસભાગ તથા બાસડિયા એક ભાગના સડસડિયા સાડત્રીસભાગ પાછા આટલું પ્રમાણુ પુરૂ થતાં ત્રીજી ચૈત્ર માસની અમાસને સમાપ્ત કરે છે તે પછી ચોથી ચૈત્રમાસની અમાસને ઉત્તરાભાદ્રપદાનક્ષત્ર ત્રેવીસ મુહૂર્ત તથા એક મુહૂર્તના બા સઠિયા બાવી ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા પચાસ ભાગ ૨૩૪ આટલું પ્રમાણ પુરૂ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy